संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीअर्चि:स्तव:

श्रीअर्चि:स्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तकल्पलतिकां भयापहां
भृङ्गभोगिचिकुरां रमाकृतिम् ।
शारदाभ्रवसनां वरप्रदां
श्रीमदर्चिषमुपाश्रये मुदा ॥१॥
काम्यसर्ववरदां सुरेडितां
रम्यबुद्धिवपुषं पृथुप्रियाम् ।
मृत्युभोतिहरणीं कृपाम्बुधिं
श्रीमदर्चिषमुपाश्रये मुदा ॥२॥
शौनकादिविनुतां प्रजाप्रियां
स्वर्णवर्णतनुभां समस्तदाम् ।
संसृताब्धिघटजं नताघहां
श्रीमदर्चिषमुपाश्रये मुदा ॥३॥
वीणिकाधरकरां सुसतीमणिं
क्षोणिधृन्निभकुचां फणीट्कचाम् ।
शोणपङ्कजपदां गुणार्णवं
श्रीमदर्चिषमुपाश्रये मुदा ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP