संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
संयमिक्षितिपतिस्तुतिः

संयमिक्षितिपतिस्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कटाक्षलवदापितामरपजीवजिन्मागिरं
प्रणम्रजनपातकव्रजहरं रमेशाचकम् ॥
मरघ्नजपकृद्वशंवदहृदं गजादिप्रदं
भजामि हृदि संयमिक्षितिपतिं स्तुवद्भोगिपम् ॥१॥
अखण्डपरतत्त्ववित्कुलमणीकृतस्वानतं
कुबुद्धिमुखकृन्तकस्वनमनं नृपत्वप्रदम् ॥
विबोधदभयघ्नभृत्करयुगंनताधापहं
भजामि हृदि संयमिक्षितिपतिं नतेष्टप्रदम् ॥२॥
विकारततिजिष्णुधीप्रदपदं सरोजाङ्घ्रिकं
विधिस्मरगुरुत्रिदृक्तनुधरं समाधि ( प्रनुतमूर्ति ) प्रदम् ॥
यमप्रमुखसिद्धिसंस्पृशिरतं श्रमालिच्छिदं
भजामि हृदि संयमिक्षितिपतिं जगत्पावनम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP