संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री शुक्रस्तव:

श्री शुक्रस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भीतिब्रातहरं पयोदचिकुरं नम्रेष्टदानव्रतं
पद्मस्पर्धिकरं वलक्षवसन त्रैलोक्यपूज्याङ्घ्रिकम् ।
शण्डामर्कगुरुं मनोहरगुणं लक्ष्मीप्रदानप्रियं
कारुण्यम्बुनिधिं परावसवदं श्रीभार्गवं संश्रये ॥१॥
पञ्चत्वाप्तपदाब्जभक्तजनताभूयोsसुविश्राणत्कं
श्रीप्रह्लादबलिप्रमुख्यविनुतं प्रालेयकुन्दद्युतिम् ।
संसाराम्बुधिवाडवाश्रयभुजं हस्ताब्जराजज्जप -
मालादण्डकमण्डलुप्रभृतिकं श्रीभार्गवं संश्रये ॥२॥
नेत्राङ्घ्रयब्जकणादकर्दमजनुर्नागाघिराड्जैमिनि -
व्यासाचार्यमुखोक्तशास्त्रकवितामुख्यप्रदानुग्रहम् ।
सर्वज्ञं नतपातकालिजलघृज्झञ्झासमीरस्मृतिं
कष्टालीशमनेष्टदाननिपुणं श्रीभार्गवं संश्रये ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP