संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोपीस्तव:

श्रीगोपीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


शरन्मेघभ्राजत्पटवृत्कनत्स्वर्णवर्णाङ्गराजत्
सुरम्यस्वीकरा ( हस्ता ) वरनिकरदा: पद्मधिक्कारिपादा: ।
महाभक्तिश्रद्धानतसुरवरा भञ्जिताशेषभीती -
र्भजेsम्भोधृद्वेणीर्नतसुरतरून् गोपिका:कृष्णकान्ता: ॥१॥
कृतश्रीशस्तोत्रा: कृतहरिरता: कृष्णसक्तान्तरङ्गा:
कृतान्तन्यक्कर्त्री:कृतनिजकृता:कृष्णचिन्तापवित्रा: ।
भवाम्भोधे: पारं मुनिततिनुतानीरदाभस्वगात्रा
भजे भक्त्या दर्शान्नतसुरतरून् कृष्णकान्ता: ॥२॥
घनोत्तुङ्गोरोजा नतदुरितहा: प्रीतवीराध्वजाङ्घ्री:
कराम्भोजद्वन्द्वप्रमथितदधी:कङ्कणक्वाणयुक्तम् ( क्ता: ) ।
भजस्तिद्धिस्प्रष्ट्रीर्निखिलवरदा: कष्टजालापहन्त्री -
र्भजेsम्भोधृद्वेणीर्नतसुरतरून् गोपिका: कृष्णकान्ता: ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP