संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसच्चिदानन्दस्तुतिः

श्रीसच्चिदानन्दस्तुतिः

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विहितविनतकाम्यस्वर्गविध्वंसराजं
त्रिभुवनजननम्यं संसृतिध्वान्तभानुम् ॥
सकलसुगणरम्यं शंकरार्यावतारं
धरणिगुरुधरेशं सच्चिदानन्दमीडे ॥१॥
अबुधजनकृपाब्धिं भानुसिन्दूरवस्त्र
हृतविनतकृतान्तं पाणिधूताम्बुजातम् ॥
स्मृतनिजरजसाश्रयर्द्धिसिद्धयादिदाङ्घ्रिं
धरणिगुरुधरेशं..................................॥२॥
यतिततिकलिताङ्घ्रिं भक्तपापेभसिंहं
कविगुणनुतकीर्तिं भूपपूगार्चिताङ्घ्रिम् ।
अतुलरुचिरमूर्तिं स्वर्णधिक्कारिवर्णं
धरणिगुरुधरेशं..................................॥३॥
अधरविजितबिम्बं संनताभव्यनाशं
सरसरुचिकवित्वं पारदं संसृय्ताब्धे: ।
वदनजितशशाङ्कं सच्चिदानन्दमूर्तिं
धरणिगुरुधरेशं..................................॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP