संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनृसिंहगुरु - दशकस्तोत्रम्

श्रीश्रृंगपीठाधीश्वर श्रीक्षितिगुरु - श्रीनृसिंहगुरु - दशकस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पदनमत्करुणार्णवचेतस: श्रुतिशिर:कथितात्मपरायणान् ॥
परमवस्तुसमिच्छुवनव्रतान्क्षितिगुरून्नरसिंहपदान्भजे ॥१॥
नतजनेष्टरथभतुरङ्गम-प्रभृतिदापनशक्तिभराञ्चितान् ॥ ( मुखप्रदान् )
तुहिनदीधितिशीतहृदम्बुजान्सितिगुरुन्नरसिंहपदाञ्छ्रये ॥२॥
भुजगनायकभोगनिवासकृद्भुजगभूषणमुख्य सुराकृतीन् ॥
विजितचित्तजमुख्यजनप्रियान्क्षि तिगुरून्नरसिंहपदान्स्तुवे ॥३॥
मनसिसंभवरुण्मुखशास्त्रवव्रजविनिग्रहशक्तिवितारकान् ॥
कनकजित्वरकान्ति कलेवरान्क्षितिगुरून्नरसिंहपदान्भजे ॥४॥
अखिलमस्करि पूजितपादुकान् निखिलवैभवपूगवितारकान् ॥
नमदशेषमनोरथपूरकान्क्षितिगुरून्नरसिंहपदाञ्छ्रये ॥५॥
तृणलघुगणितनिर्जरराट्पदान्प्रणवजापिजनार्च्यपदाम्बुजान् ॥
प्रणवलक्ष्यपरात्पररूपिण: क्षितिगुरून्नरसिंहपदान्स्तुवे ॥६॥
अवधिहीनकृपाजनिभूहृद: स्ववशवर्तिसमस्तकलावलीन् ॥
कलितभक्तसमीहितसिद्धिदान्क्षितिगुरून्नरसिंहपदान्भजे ॥७॥
विषयपूगपराड्मुखताप्रदान्विषयदृग्रहिताब्धिजशेखरान् ॥
उपनिषल्ललनारतमानसान्क्षितिगुरून्नरसिंहपदाञ्छ्रये ॥८॥
चरणनिर्जितशोणसरोरूहान्प्रणतकष्टहसौख्यदपूजनान् ॥
स्वधिषणाजितनिर्जरदेशिकातिगुरून्नरसिंहपदान्स्तुवे ॥९॥
नयनपन्मुखशास्त्रदपत्स्मृतीन्सुलभितानिशसौख्य परम्परान् ॥
हसितलेशविनिर्जितवार्धिजान्क्षितिगुरून्नरसिंहपदान्भजे ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP