संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीविष्णुतीर्थभगवत्स्तुति:

श्रीविष्णुतीर्थभगवत्स्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सनकसनन्दनादियमिराट्समानशमतत्त्वबोधरुचिरा -
वनभवसंभवाम्बुभवदृक्सरोजरिपुशेखराकृतिधरान् ।
नतजनपापदावदहनान्यतीन्द्रमधुसूदनार्यकरजान्
परमगुरून्भजामि सततं जिताक्षमणिविष्णुतीर्थचरणान् ॥१॥
कृतफलकृष्णपादनमनान्कृतान्तशमनान्कृपार्द्रहृदया -
न्धरणिगुरुत्रिविक्रमगुरुप्रमुख्यविनुतान्यमिक्षितिपतीन् ।
कनकविजिष्णुकान्तिललनाललामकनकादिपाशविमुखान्
परमगुरून्भजामि सततं जिताक्षमणिविष्णुतीर्थचरणान् ॥२॥
प्रणतसमस्तकष्टहृतिभागभीष्टनिकरप्रदायकनति:
श्रुतिततिशीर्षतत्त्वहृदय ( सदय ) प्रकाशकलितात्मबोधहृदय: ।
अणिममुखाष्टसिद्धझटितिप्रदाननिपुणप्रसीदकणिक:
परमगुरु: प्रपातु सततं जिताक्षमणिविष्णुतीर्थचरणान् ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP