संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकपिलदेवस्तुति:

श्रीकपिलदेवस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पादपयोरुहभक्तजनाली - वाञ्छितदायक बैबुधवृक्ष ।
जन्ममृताकृतिसंसृतिभीति - ध्वंसकपादनते कपिलाव ॥१॥
षट्चरणामृतवाहभुजङ्ग - भ्रान्तिदनैजशिरोरुहभार ।
हापितसायसिसम्भवसर्वाहङ्कृतिहस्तरुचे कपिलाव ॥२॥
नम्रजनावलिकाङ्क्षितसर्व - श्राणनतत्परचित्तसरोज ।
स्वीयपटच्छविवारितवारि - स्प्रष्ट्टचयाभिमते कपिलाव ॥३॥
नैजपदाम्बुजयुग्मनताले - काम्यसमस्तवितारणसक्त ।
पाशनिषूदनमुख्यसुराली - नम्यपदाम्बुजने कपिलाव ॥४॥
पङ्कजयोनिजनुर्मनुपुत्री - कर्दमवर्ष्मजदिव्यशरीर ।
तत्त्वविचारनिषक्तमनोहृद्रम्य गुणाम्बुनिघे कपिलाव ॥५॥
अङ्घ्रियुगीशरणागतनम्र - व्रातकृतान्तजभीतिकृतान्त ।
कृच्छ्रगतान्यगदीननताली - रक्षिक्रुपाब्धिमते कपिलाव ॥६॥
निर्जरमोहविधायिघृताची - मुख्यतनूविमुखस्वमनोsब्ज ।
देवगुरूद्भवनारदमित्रा - पुत्रकृताङ्घ्रिनुते कपिलाव ॥७॥
हेममुखाखिलकाङ्क्षितजाल - श्राणिकटाक्षमनोहरदृष्ट्या ।
पूरितसर्वनतावलिचेतोsभीष्टतते कृपया कपिलाव ॥८॥
पारविहीनभवाम्बुधिपार - स्पर्शसमर्थविचित्रपदाब्ज ।
भृङ्गसमोरणभोजिपयोधून्मेचककेशतते कपिलाव ॥९॥
नम्रजनारचिताघकदम्ब - स्वाकृतिमात्तगजेन्द्रमृगेन्द ।
पन्नगभोजनवाहदपाद - प्रापक वाक्यतते कपिलाव ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP