संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसच्चित्सुखशिवनवनृसिंहस्तोत्रम्

श्रीसच्चित्सुखशिवनवनृसिंहस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भव्यदकटाक्षकणिकान्सच्चित्सुखशिवनवनरसिंहगुरून् ।
भक्तामरधात्रीजान्भजामि भवभीतिभेदिपदविनतीन् ॥१॥
वरततिदाननिषक्तान्सच्चित्सुख.....................
करनिर्जितपाथोजानरणीसुरुचिपटान्कलये ॥२॥
कनकाभगात्राकान्तीन्सच्चित्सुख.......................
नृपगणकोटीरगमणिनीराजितपादपयसिजान्वन्दे ॥३॥
नयसन्ततिपारीणान्सच्चित्सुख....................
वरदानसक्तचित्तान्भवसागरपारदान्वन्दे ॥४॥
दापितकनकादीष्टान्सच्चित्सुख.................
विनताघहरान्वनजजविनताजगशंकरकृतीन्वन्दे ॥५॥
हरिणाङ्कजिष्णुवदनान्सच्चित्सुख...................
त्रैलोक्यार्च्यपदाब्जान्कलये गौतमकणादमुखनयदान् ॥६॥
तनुवाडमतिकृतिरम्यान्सच्चित्सुख.....................
श्राणितकाम्यान्सौम्यान्कलये मस्करिवतंसगणनम्यान् ॥७॥
अथवा.........
निगमान्तसारदातृन्सच्चित्सुख
आकृतिधिषणासौम्यान्वन्दे श्राणितसमस्तनतकाम्यान् ॥८॥
कृमित: सर्वकृपाब्धी ( कृत्स्नजनव्रजतुल्या ) न्सच्चित्सुख......
कृत्स्नात्मकत्वधीदान्कृत्तकृतान्तादिसाध्वसान्कलये ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP