संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीबलिपञ्चचामरस्तुति:

श्रीबलिपञ्चचामरस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पदाम्बुजप्रणामकृन्निकायसर्वकाङ्क्षित...
प्रदापनव्रतावधूतनिजंरावनीरुहम् ।
मनोभवक्रुधाप्रलोभमुख्यभीदनक्रभाग् -
भवाम्बुराशितारकस्वपादुकं भजे बलिम् ॥१॥
स्ववर्ष्ममानसानुरूपसद्गुणावली....
विलासिविन्ध्यकावलीहृदब्जघस्रनायकम् ।
स्वचित्तपङ्कजातनित्यवासकृत्पयोधिजा -
धवाङ्घ्रिपङ्कजातचिन्तनप्रियं भजे बलिम् ॥१॥
समीरणस्वभोजनद्विरेफनीरदायका -
न्धकारकज्जलप्रमुख्यदर्पहस्वकुन्तलम् ।
शरत्पयोवितारकात्रिनेत्रजेन्दुशेखर -
स्वकीयदेशिकच्छविस्ववाससं भजे बलिम् ॥१॥
त्रिविष्टपस्ववाससङ्घमौनिपूगपूजित -
स्वपादपङ्कजातयुग्मदैत्यपान्वयोद्भवम् ।
जगन्निवासवाञ्छितग्रहीतृतासमुल्लसत् -
प्रदातृतामनोज्ञकीर्त्तिभास्वरं भजे बलिम् ॥१॥
मनोहरस्वसद्गुणालिकृष्तमानसाम्बुज -
त्रिलोकनायकस्वयंकृतस्वकीयसेवनम् ।
निजाङ्घ्रिपङ्कजातसन्नताखिलेप्सितव्रज -
प्रदानमात्रतुष्टमानसाम्बुजं भजे बलिम् ॥१॥
उदारताप्रतिश्रु प्रदानमुख्यसद्गुण -
व्रजालिवश्यमाधवप्रतिश्रु ताष्टमेन्द्रतम् ।
पदाम्बुजार्चनातप:प्रभावमोदितैन्दुधृद् -
वितीर्णदो:सहस्रबाणतातकं भजे बलिम् ॥१॥
निजाश्रितव्रजेप्सिताखिलार्थदायिभीतिहृत् -
प्रशस्तमुद्रिकाद्वयोज्ज्वलस्वपाणिपङ्कजम् ।
हरिज्जिगीषुतावशस्वपार्श्वसृत्पुलोमजैड् -
विजेतृतातसर्वदर्पकृन्तनं भजे बलिम् ॥१॥
बहुप्रकारकष्टजातमग्नपालवर्जित -
प्रणम्रदीनलोकसर्वशोकहृत्कृपार्णवम् ।
पुनर्भवक्षयादिभीतिसन्ततिप्रमोचित -
स्वपादपङ्कभूसकृन्नमस्कृत भजे बलिम् ॥१॥
कनत्सुवर्णकामिनीनिवासवर्षसम्भव -
प्रमुख्यबन्धमोक्षणावधीप्सितव्रजप्रदम् ।
पय:पयोविवेक्तृतार्क्ष्यपुङ्गवस्ववाहन -
प्रमुख्यxर्वदेवताप्रमोददं भजे बलिम् ॥१॥
जयन्ततातमुख्यदेवतावितत्यसूयिता -
खिलप्रकारभोग्यवस्तुपूर्णनैजलोककम् ।
कणादनैत्रपाददेवहूतिभूपतञ्जलि -
प्रमुख्यसर्वशास्त्रदायकं भजे [ सदा ] बलिम् ॥१॥
रथाङ्गभूषितस्वहस्तवर्ष्मजातवर्ष्मजा -
निरुद्धमानसापहारिनैजपुत्रपुत्र्युषम् ।
पदाम्बुसम्भवप्रणम्रलोकसर्वदुष्कृत -
व्रजप्रदग्धृतालसत्कटाक्षक भजे बलिम् ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP