संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमाधव ( श्रीकेशव ) स्तुति:

श्रीमाधव ( श्रीकेशव ) स्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पादाम्बुजातनतलोकसमस्तकाङ्क्षा -
संपूरणव्रतविधूतसुपर्ववृक्ष ।
संसारसाध्वसनिकृन्तनमोदिताङ्घ्रि -
पाथोभवोद्भवरज:कण माधवाव ॥१॥
अम्भोधरभ्रमरकज्जलदन्दशूक -
सर्वाभिमानविनिवारणदक्षकेश ।
नम्रेष्टदाननियमाभयदानदीक्षा -
मुद्राद्वयाञ्चितकराम्बुजकेशवाव ॥२॥
अम्भोधिजातशरदम्बुवितारिकुन्द -
क्षीराम्बुभेदकतुषारसवर्णवस्त्र ।
भक्तालिकाङ्क्षितसमस्तवरप्रदान -
सन्तुष्टमानससरोभव माधवाव ॥३॥
कामक्रुधाप्रमुखभीकरनक्रपूर्ण -
निष्पारसंसृतिपयोनिधिपारदायिन् ।
अङ्घ्र्यम्बुसम्भवयुगोत्थपरागनन्तृ -
पापेन्धनव्रजधनञ्जय केशवाव ॥४॥
कृत्तानतव्रजकृतान्तभयप्रमुख्य -
कृत्स्नाधिहेतुचरणस्मरणाद्युपाय ।
कृम्यादिपङ्कजभवावधिसर्वजन्तु -
कृत्स्नात्मकत्वधिषणाप्रद माधवाव ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP