संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीयदुकुलमणिस्तव:

श्रीयदुकुलमणिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अगणितकमलभवाण्डव्रजसृजिमुखनिजलीलम् ।
तनुजनिमनसिजमुख्यं यदुकुलपरिवृढमीडे ॥१॥
परिमितरहितकृपाली - जलनिधिनिजहृदयाब्जम् ।
पदनतजनवरदार्चं यदुकुलमणिमहमीडे ॥२॥
रथगजतुरगपदाति - प्रमुखदकणिककटाक्षम् ।
जलनिधिजनिहृदयेशं यदुकुलमणिमहमीडे ॥३॥
जितमतिजनसुलभाङ्घ्रिं विरचितनतिततिहर्षम्
निजवशगनिखिलविद्यं यदुकुलमणिमहमीडे ॥४॥
यतनिजतनुमतिवाणी - मुखजनसुलभपदाब्जम् ।
प्रमददचरणसमर्चं यदुकुलमणिमहमीडे ॥५॥
अधिगतसकलकलाली - विरचितनतनिकुरुम्बम् ।
फणिपतितनुकृततल्पं यदुकुलमणिमहमीडे ॥६॥
उडुपतिकलितवतंसाम्बुजजनिमुखकलिताङ्घ्रिम् ।
विरचितनतवरदानं यदुकुलमणिमहमीडे ॥७॥
सुरततिमुकुटनिघृष्ट - स्वचरणसरसिजयुग्मम् ।
द्रुतकृतनतनिकरर्द्धिं यदुकुलमणिमहमीडे ॥८॥
अमृतधिजनिमुखकान्तामणिगणदृढपरिरब्धम् ।
विभवदचरणयुगार्चं यदुकुलमणिमहमीडे ॥९॥
निरुपमतनुजगदम्बातनुवरजनितसुमेषुम् ।
विधिहरमुखसुरपूज्यं यदुकुलमणिमहमीडे ॥१०॥
अगतिकपदनतदीनव्रजनतशुभदकृपाब्धिम् ।
हृतनतनिखिलकुलेखं यदुमणिकुलमहमीडे ॥११॥
निरुपमतनुमतिसर्वावयवगसुषममनोज्ञम् ।
गिरिजनिमुखनुतकान्तं यदुकुलमणिमहमीडे ॥१२॥
सलिलजभवतनुकान्ता - गिरिजनिमुखनुतजायम् ।
अतुलिततनुसुषमाढ्यं यदुकुलमणिमहमीडे ॥१३॥
कमलजनयनजनेत्रोद्भवतनुशिशिरहृदब्जम् ।
नयततिवितरणदीक्षं यदुकुलमणिमहमीडे ॥१४॥
निजमुखपदधरधूतोडुरमणसलिलजबिम्बम् ।
इहपरसुखततिदार्चं यदुकुलमणिमहमीडे ॥१५॥
प्रणवकमुखकरनालीसुलभितनिजपदवीक्षम् ।
प्रणवकमुखजपतुष्टं यदुकुलमणिमहमीडे ॥१६॥
कुविषयविमुखमनोsब्जव्रजभवझटितिविनाशम् ।
स्मितलवविजितशशाङ्कं यदुकुलमणिमहमीडे ॥१७॥
शमनजमुखभयभेत्तृस्वचरणकमलपरागम् ।
अविरतशुभदकटाक्षं यदुकुलमणिमहमीडे ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP