संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीद्वारकालक्ष्मीवासुदेवस्तुति:

श्रीद्वारकालक्ष्मीवासुदेवस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागद्वेषप्रलोभप्रमुखमतिमलोद्रेकपूरप्रपूर्ण -
स्वान्तै: स्वप्नेsप्यचिन्त्यस्वचरणसरसीजातयुग्मप्रसादौ ।
तत्तादृग्दोषहीनस्वमतिसुलभपत्पाथसिमध्य [ स्पष्ट ] जातौ
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥१॥
त्वाष्ट्र क्षोणीघ्रजम्भप्रमुखरिपुजलाधीशगीर्वाणवक्त्रा -
हर्नाथाम्भोधिजातानिलमुखविबुधव्रातसम्पूजिताङ्घ्री ।
पादाम्भोजालिचेत:कुमृतिजरठतामुख्यकृत्यौप्रकामं
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥२॥
अत्यन्ताकिञ्चनत्वातुलजडममितालक्षिता अप्यहो यत्
पादाम्भोजातधूलीस्मृतिनतिकणिकामुख्यकृत्या प्रकामम् ।
स्वश्रीविद्याविधूतामरपतिधिषणीभावमाशु प्रयान्ति
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥३॥
प्रालेयस्वीयरश्मित्रिदशहयसुधामुख्यसौन्दर्ययुक्तौ
प्रालेयक्षोणिधर्तृप्रभवनिजवपु: पूर्वसञ्जातकायौ ।
संसाराम्भोधिमग्नप्रणतजनकृपासागरस्वीयचित्तौ
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥४॥
हस्तभ्राजन्नताली हृदयसरसिसञ्जातकाङ्क्षानिशायि -
हस्तिव्राताश्वपूगप्रमुखवितरणव्यञ्जनप्रौढमुद्रौ ।
हस्ताम्भोजार्थिधात्रीनिभवदवशदं बोधयन्तौ स्वरूपं
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥५॥
दुग्धाम्भोराशिमध्यस्फुटदतुलमहादिव्यपाथ: प्रजात -
व्योमप्रोद्भूतभोजीश्वरविपुलतनू धिष्ठितस्वीयदेही ।
अम्भ:सञ्जातगर्भाम्बुधररुचितिरस्कुर्वदात्माङ्गवर्णौं
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥६॥
वेदे लोके च सिद्धं क्षरतदितरत: स्वोत्तमत्वं यदीयं
तद्विश्वालीसवित्रीश्वरविपुलतनू धिष्ठितस्वीयदेहौ ।
कीराजोत्सङ्गजातप्रमुखमुनिवरस्तूयमानापदानौ
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥७॥
नानाकाम्याभिलाषाविवशमतितया संश्रितस्वीयपादा -
म्भोजानामीप्सितार्थस्पृशिमुखनियमव्रातदीक्षाधराङ्घ्री ।
तादृक्काङ्क्षाविहीनव्रजहृदयसमुद्दीपितज्ञानदीपौ
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥८॥
आम्नायाल्युक्तधर्मप्रमुखगृहवसद्योग्यताढ्यत्रिवर्ग -
श्रु त्यन्तप्रोक्तमोक्षस्पृशिकृत इव यौ दोद्वयं द्वन्द्वभाजौ ।
चेतोब्भूकुण्डलिन्यो: स्ववसतिपिशुनाम्भोजसर्पासनस्थौ
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥९॥
सर्वक्षोणीभुव: स्वर्मुखभुवनचतुर्दंश्यनुल्लङ्घ्यनैज -
नैरङ्कुश्योज्ज्वलाज्ञानुसरणनिरताशेषलोकप्रजाली ।
क्षोणीपालत्वमुख्येप्सितवितरणत: सार्थितानभ्रभक्ती
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥१०॥
नम्रालीसर्वभीतिप्रशमननियमाबद्धहुङ्कारमात्रौ
छिन्नक्षोणीशयक्ष्मज्वरमुखनिखिलव्याधिपूगौ कृपाब्धी ।
पादाब्जासक्तचित्ताचरितदुरितहापाङ्गलेशप्रपातौ
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥११॥
पुष्पेषुक्रोधलीमप्रमुखमतिविकृत्यावलीदूरचेतो -
व्रातध्यातस्वकीयातुलचरणसरोजातधूलीकणाली ।
हस्ताम्भोजालिराजद्रथचरणगदामुख्यशस्त्रप्रकाण्डौ
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥१२॥
वाणीकीलालजातप्रभवनिजतनुक्ष्माधरक्ष्माधराङ्ग -
प्रोद्भूतात्रेयचूडामरपतिदयितावज्रहस्तादिदेवै: ।
प्रह्लाद्वैरोचनिभ्यां विविधसुमचयै: पूजितस्वाङ्घ्रिपादौ
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥१३॥
शान्ताशेषस्वचेतोविकृतिनिकरतावश्यसर्वेन्द्रियाली
सर्वार्त्यालीतितिक्षाप्रमुखगुणमणिव्रातसंस्पर्शिकाङ्घ्री ।
श्रान्तीसङ्घतनाशौ स्वहृदयविनतात्संसृतिच्छेदतुष्टौ
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥१४॥
भक्तालीव्याजहीनप्रसृमरकरुणासिन्धुनैजान्तरङ्गौ
क्षान्तैतत्सह्यभिन्नामितविविधमहापातकोपापपूगौ ।
नम्रालीसर्वभीतिव्रजशमनकृते योगसिद्धिप्रदाङ्घ्री
श्रीलक्ष्मीवासुदेवौ हृदयसरसिजै धारयाम्यात्मरूपौ ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP