संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकपिलस्तुति:

श्रीकपिलस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


त्रिजगत्कुशलप्रवणस्वधियम् । त्रिदशालिनुतं कपिलं कलये ॥१॥
प्रणवत्करुणाम्रुतनीरनिधिम् । भजदीप्सितदं कपिलं कलये ॥२॥
गजवाजिमुखप्रदपादनतिम् । मनुजातनयं कपिलं कलये ॥३॥
विजितेन्द्रियधीमनसां सुलभम् । नतहर्षकरं कपिलं कलये ॥४॥
कुशलार्थकलानिकरे कुशलम् । उरगेशनुतं कपिलं कलये ॥५॥
उडुपाग्रभवापतिरूपधरम् । नतकामितदं कपिलं कलये ॥६॥
अखिलामृतपप्रणतस्वपदम् । द्रविणव्रजदं कपिलं कलये ॥७॥
सुरहूत्युदरोद्भवकर्दमजम् । विभवावलिदं कपिलं कलये ॥८॥
द्विरदाननषण्मुखमुख्यनतम् । चतुरास्यनुतं कपिलं कलये ॥९॥
करुणाजनिभूहृदयाम्बुभवम् । निटिलाक्षनुतं कपिलं कलये ॥१०॥
अजदाररमागिरिजादिनुतम् । रुचिरात्मतनुं कपिलं कलये ॥११॥
जलराशिजनुस्ततिहासिमुखम् । नयसन्ततिदं कपिलं कलये ॥१२॥
जितबिम्बनिजाधरबिम्बरुचिम् । नतसद्गतिदं कपिलं कलये ॥१३॥
प्रणवप्रमुखाखिलमन्त्रतनुम् । प्रणवप्रवणं कपिलं कलये ॥१४॥
सुखदु:खसमाशयवत्सुलभम् । जगतामधिपं कपिलं कलये ॥१५॥
अधरीकृतवाग्धरकान्तिरुचम् । निखिलार्त्तिहरं कपिलं कलये ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP