संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीजगत्पतिस्तोत्रम्

श्रीजगत्पतिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मलिनाशयव्रजदुर्लभ -
स्वपदं विरागिजनेक्षितं
सुरसङ्घ-दैत्यवरार्चिताङ्घ्रि -
युगं जरार्त्त्यपमृत्युहम् ॥
धननायकामरदेशिकोच्च -
विभूतिवाक्प्रदचिन्तनं
प्रणमत्कृपाजनिमेदिनी -
हृदयं जगत्पतिमाश्रये ॥१॥
र्गिरिराजवर्ष्मभवाग्रभू -
वपुषं करीन्द्रमुखप्रदं
प्रणताघपूगकुभूकुठार -
नर्तिसरीसृपशायिनम् ॥
तनुकान्तिलेशविधूतनव्य -
घनं शुकादिमुनीडितं
पुरुषोत्तमोत्तममूर्त्तिरम्य -
तनुं जगत्पतिमाश्रये ॥२॥
श्रितलोकसर्वसमीहित -
व्रजदं चतुर्भुजमण्डितं
नतचित्तदीपिततत्त्वदीप -
रुचं नराधिपताप्रदम् ॥
स्ववशस्थिताखिललोकपूग -
पदं ज्वराद्यखिलार्त्तिहं
दितिजादिदुष्टनिराकृति -
प्रवणं जगत्पतिमाश्रये ॥३॥
रथपाद - शंख - वराभया -
ढ्यकरं यमिव्रजभावितं
गिरिशाम्बुजासनमुख्य -
देवनुतं शमादिवितारकम् ॥
भवजाखिलश्रमवारकाङ्घ्रि -
नुतिं क्षमानिधिचेतसं
यमभीतिहृद्यममुख्यदान -
रतं जगत्पतिमाश्रये ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP