संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीसच्चिदानन्दजगद्गुरुस्तोत्रम्

श्रीसच्चिदानन्दजगद्गुरुस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


स्वद्रव्यवाग्वैभवनिर्जितामर -
क्षोणीशजीवत्वमरं प्रयान्त्यहो ॥
दरिद्रमूका अपि यत्पदस्मृते:
श्रीसच्चिदानन्दजगद्गुरून्भजे ॥१॥
निजाङ्गविभ्राजदमेयकान्तिनि -
र्धूताखिलाहंकृतितप्तकाञ्चना ( हाटका ) न् ।
कृतानमत्कुण्डलिनीविनिग्रहान्
श्रीसच्चिदानन्दगुरून्विभावये ॥२॥
धर्मार्थकामाखिलबन्धमोक्षरू -
प्यशेषकाङ्क्ष्यव्रजदाङ्घ्रिसंस्मृतीन् ॥
नम्राखिलेष्टव्रजदानदीक्षितान्
श्रीसच्चिदानन्दधरान्गुरून्भजे ॥३॥
भक्तालिहृत्कोशतमोनिबर्हण -
तत्पद्मफुल्लीकरणे विधाय ये ॥
प्रकाशयन्त्यात्मरुचा दिनेशव -
च्छ्रीसच्चिदानन्दमहीगुरून्भजे ॥४॥
सकामनम्रालिसमीहितक्षमा -
पतित्वमुख्यस्पृशिपाण्डितस्मृतीन् ॥
विवर्तसिद्धान्तसरोजभास्करा -
ञ्छ्रीसच्चिदानन्दगुरून्स्माश्रये ॥५॥
सद्योनिरस्ताङ्घ्रिसमाश्रितावली -
चेतोsन्धकारव्रजपादपङ्कजान् ॥
अङ्गाशयव्याधिभिषविशरोमणी -
ञ्छ्री सच्चिदानन्दघना..................॥६॥
विकारशून्यस्वमनोंsम्बुसंभवद् -
योगिप्रकाण्डार्चितपत्पयोरुहान् ॥
चिन्मुद्रिकेष्टस्पृशिचिह्नधृत्करा -
ञ्छ्रीसच्चिदानन्द.............................॥७॥
कारुण्यसिन्धुस्वकटाक्षलेशनि -
र्धूताङ्घ्रिनम्राखिलखेदसन्ततीन् ॥
शमादिषाङ्गुण्यवितारिसंस्मृती -
ञ्छ्रीसच्चिदानन्द.............................॥८॥
कृपासुधाम्भोनिधिनैजमानस -
क्षान्तानमन्मानविवर्जितांहस: ॥
यमादिभीहृद्यममुख्यदायका -
ञ्छ्रीसच्चिदानन्द.............................॥९॥
विश्वंभराधर्तृशिरोsवतंसजा -
सिन्धूद्भवावाग्जननीप्रसाददान्
अपारकारुष्यपयोधिमानसा -
ञ्छ्रीसच्चिदानन्द.............................॥१०॥
वाणीरमापर्वतराजवर्ष्मजा -
श्रीचक्रराजार्चनमन्तसिद्धिदान् ॥
अघावलीदावहुतालिवाहना -
ञ्छ्रीसच्चिदानन्द.............................॥११॥
हस्त्यादिदान्पद्मजनूरमाधव -
हस्त्याननाय निखिलामराकृतीन् ।
सुरावलीपूज्यपदामृतोद्भवा -
ञ्छ्रीसच्चिदानन्द.............................॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP