संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोमातृस्तुति:

श्रीगोमातृस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


विरागाद्यावाप्या इहपरसुखाकाङ्क्षिलभ्येतराङ्घ्री -
र्जरादुर्मृत्युध्नी: स्वरुधरकराबीशमुख्यार्च्यपादा: ।
स्वनम्रालीगी:श्रीर्विजितधिषणस्वर्गिराजाभिमाना
भजे श्रीमद्गोपी: प्रणतकरुणानीरराशिस्वचित्ता: ॥१॥
नताघालीहर्त्रीर्गिरिधरमनोनीरजाताहरीशा:
फणीशानस्तुत्या: करिमुखरमाव्रातसंस्पृक्कटाक्षा: ।
शुकादिप्रोद्गीतास्तनुहृतकनत्स्वर्णसर्वावलेपा
भजे श्रीमद्गोपी: परमपदवीर्पापकस्वाङ्घ्रिभक्ती: ॥२॥
पुमर्थालिस्प्रष्ट्रीर्विनतसकलाभीष्टादानप्रवीणा:
परात्मैक्यप्राप्ता विकसितसरोजातमल्लीमुखार्च्या: ।
त्रिलोकेशप्रेष्ठा धरणिधवतामुख्यविश्राणिसेवा
भजे श्रीमद्गोपीश्चरणनतिकृत्सर्वरोगाधिनाशा: ॥३॥
यमीन्द्रध्याताङ्घ्री:कमलसकलाहङ्कृतिच्छित्स्वहस्ता:
शमादिस्पृक्पादा विधिहरिहरश्लाघिस्वीयभक्ती: ।
क्षमापारावारान् प्रणतजनताश्रान्तिसङ्घातहर्त्री -
र्भजे श्रीपद्गोपीर्यममुखलसद्योगदाभीतिहर्त्री: ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP