संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीद्वारकाधीशवाएशङ्करस्तुति:

श्रीद्वारकाधीशवाएशङ्करस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अवितपदाम्भोजनिनतकोटीन् मनसिजवीणाधरगुहसेव्यान् ।
गुरुकरुणाम्भोनिधिनिजचित्तन् मुरहरवाणीशशिधृत ईडे ॥१॥
पदविनताल्यै कृतगजवाजिप्रमुखसमस्तेप्सितवरदानान् ।
हृदयगभैमीविधिगिरिजातान् मुरहरवाणीशशिधृत ईडे ॥२॥
विमलहृदम्भोरुहततिलभ्यान् नतजनतामुद्जलधिनिशेशान् ।
निरुपमविद्यीकृतनिजभक्तान् मुरहरवाणीशशिधृत ईडे ॥३॥
उरगपवर्ण्यस्वचरणशक्तीन् उडुपतिहासिस्वाशिशिरहासान् ।
प्रणतवरालीवितरणसक्तान् मुरहरवाणीशशिधृत ईडे ॥४॥
अखिलसुरालीनुतनिजपादान् नतहृदयाशाद्रुतकृतपूर्त्तीन् ।
प्रियकमलावार्जजधरकन्यान् मुरहरवाणीशशिधृत ईडे ॥५॥
विभवसमष्टिप्रदाप्दचिन्तॉंस्तनुजमनोभूभृगुगुहमुख्यान् ।
क्षितिगुरुराजार्जितपदपद्मान् मुरहरवाणीशशिधृत ईडे ॥६॥
विपुलकृपाशां भुवनधरित्री धात्री: साङ्ख्याभूतजनिभूमी: ।
तनुमतिमुख्याखिलसुषमाढ्यान् मुरहरवाणीशशिधृत ईडे ॥७॥
धृतहरवीणाहरिणकिशोरान् नयचयपण्डाप्रदनिजभक्तीन् ।
पदजितशोणामृतभवदर्पान् मुरहरवाणीशशिधृत ईडे ॥८॥
इहपरसर्वप्रमददपादाञ्छ्रुतिततिगीतप्रणवनिजाख्यान् ।
निजनिजमन्त्रप्रवणकृपाब्धीन् मुरहरवाणीशशिधृत ईडे ॥९॥
स्ववशगचेत:सुलभपदाब्जॉंस्तनुरुचिधूताङ्कनकचन्द्रान् ।
अन्तकभयहाञ्छुभततिदातॄन् मुरहरवाणीशशिधृत ईडे ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP