संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहरिवटुस्तव:

श्रीहरिवटुस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


परिमितसीमकारनमुखाखिलांशरहितस्वभावजनित -
स्वपदविनम्रदीनजनताकदम्बकरुणाकरस्वहृदयम् ।
स्वचरणनीरजातयुगलीपरागशरणगत्ब्रहमनो -
रथततिपूरणादिनियमाञ्चितस्वचरितं भजे हरिवटुम् ॥१॥
मनसिसमुत्थरोषगृधिताविमोहमदमत्सरादिकृतिरिपु -
प्रचयविजित्वरस्ववशधीसमुज्ज्वलयमिव्रताप्यचरणम् ।
स्वपदसर:समुद्भवयुगीरजूलवनमस्कृतिप्रियमन: -
प्रमदमहापयोनिधिपयोनिधिस्वकरुणं भजे हरिवटुम् ॥२॥
अवनकृदन्तरादिरहितस्वपादसरसीरुहैकशरण -
प्रणयिमनोsब्जदीनजनताकृपाजनिमहीहृदम्बुजनुषम् ।
अमितजनु:सहस्ररजितप्रणम्रदुरितच्छटापरिणति -
द्रुहिणविलेख्यदुष्टलिखितप्रमार्जनपटुं भजे हरिवटुम् ॥३॥
कमलदृगेणचिह्नितवपु:कलाधरशिर: सरोजनिजनु -
र्मुखनिखिलाधिकारिककृपाप्रसादभरभाजनत्वरुचिरम् ।
चरणगदृक्कणादमनुभूतबूभवपतञ्जलिक्रतुपर -
श्रुतिरतबादरायणनयप्रदाननिपुणं भजे हरिवटुम् ॥४॥
निजशिखरान्विताखिलविधश्रुतिव्रजसमन्वयैककुशल ( धिषण ) -
प्रणवजपादिबोधकरणाखिलात्मपरमात्मशक्तिलसितम् ।
प्रणवपुरस्सराखिलमनुप्रकाण्डजपमुख्यसाधनचय -
प्रणवहृदम्बुजातजनताप्रमोदततिदं भजे हरिवटुम् ॥५॥
तृणलघुताविभावितजगत्त्रयस्थितसमस्तबाह्यविषय -
प्रचयमनोsम्बुसम्भवयमिप्रकाण्डसुलभस्वपादकमलम् ।
अतिहृदयङ्गमत्वलसितस्वकेयतनुकान्तिनिर्जितनिशा -
रमणसहस्रकोटिनिखिलाभिमाननिकरं भजे हरिवटुम् ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP