संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनृसिंहचरणस्तवम्

श्रीनृसिंहचरणस्तवम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


वैराग्यलभ्यचरणानजितात्मदूरान्
दुर्मृत्युमुख्यशमनान्मुनिसेविताङ्घ्रीन्
नम्रोक्तिमार्जितसुधार्यधनाधिनाथाद्
वन्दे नृसिंहचरणान्वरदाभयघ्नान् ॥१॥
धर्मादिमुक्त्यवधिदान्निखिलेष्टदातॄ -
ल्लोकव्रजानकरान्करिमुख्यमादान् ॥
कल्याणदाननिरतान्कलिकल्मषघ्नान्
वन्दे नृसिंहचरणान्करुणासुधाब्धीन् ॥२॥
भक्तव्रजाश्रुहरणाञ्छममुख्यदातॄन्
सर्वेप्सितस्पृशिरतान्यमसाध्वसघ्नान् ॥
कारुण्यपूर्णहृदयान्क्षित्पालतादान्
न्वन्दे नृसिंहचरणान्गुरुसार्वभौमान् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP