संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदक्षिणमुखप्रमुखचतुर्यगगुरुस्तव:

श्रीदक्षिणमुखप्रमुखचतुर्यगगुरुस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


उडुपतिचूडभोगिशयनानिलाशिशयनोडुपनायकधरा -
न्निखिलनिलिम्पपूजितपदान्वितीर्णविनमत्समृद्धिनिकरान् ।
निजवशवर्तिमुक्तिवनितान्विभूतिनिचयप्रदाननिपुणा -
न्हृदि कलयामि दणिक्षमुखावधूतपतिकृष्णशंकरगुरून् ॥१॥
सनकसनन्दनादिविनुतांश्चतुर्मुखसुपर्वपार्चितपदा -
पदनतिकृत्कृपाजनिभुवस्त्रिदृग्द्विनयनद्विदृग्विनयनान् ।
विधुधरभामभामकधरान्कणादमुखसर्वशास्त्रजलधी -
न्हृदि कलयामि दणिक्षमुखावधूतपतिकृष्णशंकरगुरून् ॥२॥
विरतमनोsम्बुजातसुलभाञ्छशाङ्कघनवार्दकाञ्चनरुचीन्
सुरललनासमर्चितपदान्नितान्तसुषमामनोहरतनून् ।
प्रणवनिजाभिधाकृतिजुष: सदा प्रणवजापिमुत्स्पृशिरती -
न्हृदि कलयामि दणिक्षमुखावधूतपतिकृष्णशंकरगुरून् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP