संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनवखेटस्तव:

श्रीनवखेटस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


हस्तश्रीधिक्कृताम्भोभवततिरुचीर्भक्तदेवक्षमाजा
वृष्टिक्षीणाम्बुमेघच्छविनिजपटाभीतिजालप्रभेत्री: ।
पादाम्भोजातनम्रप्रवरवरदाभृङ्गहुङ्कारिकेशा:
छायासञ्ज्ञातुरङ्गीर्दिनपरमणी: सन्ततं सन्नतोsस्मि ॥१॥
त्रैलोक्यावास्यशेषस्वचरणनमत्काम्यदानव्रताढ्या:
कृत्तस्वाद्भूकृतान्तोद्भवभयभरारम्यचित्तप्रवृत्ती: ।
भक्तिभ्राजत्कृपाब्धीन्निखिलजगतीनम्यपादारविन्दा:
छायासञ्ज्ञातुरङ्गीर्दिनपरमणी: सन्ततं सन्नतोsस्मि ॥२॥
अङ्घ्र्यब्जानम्रसर्वेप्सितदचरणा रामकृष्णार्चिताङ्घ्री:
संसाराम्भोधिपारप्रदपदनतीर्लोककल्याणनिष्ठा: ।
अम्भोधृद्भोगिभृङ्गघतिनिजकचा: स्वर्णमुख्यप्रदात्री:
छायासञ्ज्ञातुरङ्गीर्दिनपरमणी: सन्ततं सन्नतोsस्मि ॥३॥
पाणिभ्राजद्भयघ्नप्रभृतिरुचिरा भक्तपापापनेत्री:
कृष्णच्छायविभास्वन्निजतनुलतास्तार्क्ष्यसूतत्वहृष्टा: ।
एणस्पर्धिस्वकीयेक्षणवनभवा: पीनवक्षा: प्रजाता:
छायासञ्ज्ञातुरङ्गीर्दिनपरमणी: सन्ततं सन्नतोsस्मि ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP