संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
पक्षप्रदोषसमये प्रदोषसमयाधिपशम्भुवाणीस्तव:

पक्षप्रदोषसमये प्रदोषसमयाधिपशम्भुवाणीस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अज्ञानसन्तमसकोटिसहस्ररश्मी
नम्रार्तिशोककलिसागरवाडवाग्नी ।
भक्तालिभाग्यवृषवारिधिपूर्णचन्द्रौ
नौमि प्रदोषसमयाधिपशम्भुवाण्यौ ॥१॥
ब्रह्माण्डकोटिनिकरावनकार्यदक्षे
निर्व्याजपूर्णकरुणामृतवारिराशी ।
विघ्नाधिपानलजनुर्मुखसेविताङ्घ्री
वन्दे प्रदोषसमयाधिपशम्भुवाण्यौ ॥२॥
आशाभिपूरणरताङ्घ्रियुगे नतानां
दन्तावलाश्वरथसैन्यमुखप्रदात्र्यौ ।
इष्टे हिमाचलतनूजनिहेमकुक्ष्यो -
र्नौमि प्रदोषसमयाधिपशम्भुवाण्यौ ॥३॥
ईहादिशून्यमनआप्यपदारविन्दे
नम्रप्रमोदजलराशिसुधांशुकोटी ।
छन्दोनयव्रजसमस्तकलाधिनाथे
वन्दे प्रदोषसमयाधिपशम्भुवाण्यौ ॥४॥
श्रीकान्तनाभिभवफालसमुत्थ [ रूप ] -
पीयूषरश्मिकृतनैजशिरोविभूषे ।
ऊरीकृतानतसमीहितदानदीक्षे
नौमि प्रदोषसमयाधिपशम्भुवाण्यौ ॥५॥
साष्टाङ्गयोगमुखसर्वविभूतिदाङ्घ्री
षड्वक्त्रदन्तिमुखतातपितृष्वसारौ ।
लक्ष्मीशवासवमुखार्चितपादपद्मे
वन्दे प्रदोषसमयाधिपशम्भुवाण्यौ ॥६॥
कारुण्यजन्मधरणीस्वहृदम्बुजाते
मेनोर्वशीमुखसुराङ्गनिकार्चिताङ्घ्री ।
लावण्यपूरसकलस्वसमुद्रकाये
नौमि प्रदोषसमयाधिपशम्भुवाण्यौ ॥७॥
एणाङ्कडिम्भकलिताभरणस्वशीर्षे
काणादमुख्यनयनसञ्चयबोधदात्र्यौ ।
फालोल्लसद्दहनपद्मपलाशनेत्र्यौ
नौमि प्रदोषसमयाधिपशम्भुवाण्यौ ॥८॥
शोणाधरापहतबिम्बसमस्तगर्वे
पादार्चनासुलभितेहपरत्रसौख्ये ।
अङ्गप्रभाविजितकोटिनिशेट्सुवर्णे
वन्दे प्रदोषसमयाधिपशम्भुवाण्यौ ॥९॥
ॐकारमुख्यमनुवर्णितदिव्यमूर्त्ती
ॐकारजापिभवसागरपारदात्र्यौ ।
वैराग्यपूर्णजनताद्रुतलभ्यपादे
नौमि प्रदोषसमयाधिपशम्भुवाण्यौ ॥१०॥
सर्वामरव्रजकिरीटनिघृष्टपाद -
पाथोजसद्मनिखिलर्द्धिवितारकार्चे ।
शैलाधिराजतनयाद्रुहिणस्वकान्ते ( णोपगूढे )
नौमि प्रदोषसमयाधिपशम्भुवाण्यौ ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP