संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीविधिप्रियाश्रीहरिप्रियाश्रीशिवप्रियास्तोत्रम्

श्रीविधिप्रियाश्रीहरिप्रियाश्रीशिवप्रियास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजत्कदम्बसर्वकांक्षितार्थदानदीक्षिता
भवाभिधानभीकराम्बुराशिकुम्भसम्भवान् ।
भुजङ्गभृङ्गनीरवाहनीलकान्तिकुन्तला
भजेsनिशं विधि प्रियाहरिप्रियाशिवप्रिया: ॥१॥
करप्रभावनिजिताम्बुजातडम्बरा:
शरत्पय:प्रदायकव्रजावधीरकाम्बरा: ।
वरप्रदानरूपनैजधर्मपालनप्रिया
भजेsनिशं विधिप्रियाहरिप्रियाशिवप्रिया: ॥२॥
नमज्जनव्रतेष्टसर्वकाम्यजालदापन -
प्रसादकर्तृताकृपादिरम्यसद्गुणाञ्चिता: ।
सुधानिजाशनावलीप्रण्म्यपादुका भजे
पयोजभूपयोजदृक्पयोजशत्रुधृत्प्रिया: ॥३॥
कृतान्तमुख्यजन्यभीनिकृन्तनप्रियाशया:
कृतार्थतल्लजीकृताङ्घ्रिपङ्कसम्भवानता: ।
कृपाम्बुअराशिमग्न्जनजचित्तपाथसिभवा ( ? )
भजेsनिशं विधिप्रियाहरिप्रियाशिवप्रिया: ॥४॥
तिलोत्तमाप्रमुख्यदिव्यभामिनीसमर्चिता:
पराशरात्मसम्भवादिमौनिपूगपूजिता: ।
कनत्सुवर्णवर्णधिक्क्रुदात्मविग्रहच्छवी -
र्भजेsनिशं विधिप्रियाहरिप्रियाशिवप्रिया: ॥५॥
पदाम्बुभूनतावलीवरप्रदानतत्परा
भवाम्बुराशिपारदापनैकदीपटीयसी: ।
धनाभकेशपारदाभकान्तिमुख्यरञ्जिता
भजेsनिशं विधिप्रियाहरिप्रियाशिवप्रिया: ॥६॥
अतुल्यमङ्गलस्वसद्गुणाल्यधीनितप्रिया:
प्रणम्रलोकसर्वपापदन्तिकेसरिव्रजा: ।
मरालतार्क्ष्यपुङ्गवस्ववाहनाधरस्तनी -
र्भजेsनिशं विधिप्रियाहरिप्रियाशिवप्रिया: ॥७॥
कणादगौतमादिनाथदेवहूतिवर्ष्मज -
प्रमुख्यशास्त्रदानपण्डिता: स्वदृग्जितैणिका: ।
कराम्बुजातमध्यशोभिवीणिकाक्वणन्नखा
भजेsनिशं विधिप्रियाहरिप्रियाशिवप्रिया: ॥८॥
प्रणम्रसर्वकष्टतापदानसक्तचेतसाम्
अदोsष्टकं तदापदानगापनैकतत्परम् ।
अभीष्टदायकं पठस्तदीयभूर्यनुग्रहाद्
अनिष्टनाशपूर्वकेष्टसिद्धिभाजनं भवेत् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP