संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीशरवण्भवस्तव:

श्रीशरवण्भवस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पदयुगनतसुरवृक्षं भवभवभयचयनाशम् ।
अलिजलधरनिभकेशं शरवणभवमहमीडे ॥१॥
करजितजलजनिगर्वं शरदृतुजलधरवस्त्रम् ।
कामितवरततिदानं शरवणभवमहमीडे ॥२॥
अदितिजवरचमुनाथं हृतनतयममुखभीतिम् ।
पदनतनिकरकृपाब्धिं शरवणभवमहमीडे ॥३॥
सुरगणविहितपदार्च मुनिततिकृतनुतपादम् ।
तनुरुचिविजितसुवर्ण शरवणभवमहमीडे ॥४॥
नतजनवरदनिजाङ्घ्रिं भवजलनिधिघटजातम् ।
अमृतदनिभनिजकेशं शरवणभवमहमीडे ॥५॥
हृतनतजनकृतपापं त्रिभुवनहितकरपादम् ।
अविरतमवितनतालिं शरवणभवमहमीडे ॥६॥
करलसदभयदमुद्रं दृशिपदमुखनयदाङ्घ्रिम् ।
मुखजियजलनिधिजातं शरवणभवमहमीडे ॥७॥
दिविभवनुपजनकाम्यं दिविभववरततिनम्यम् ।
गुणमणिगणमुखरम्यं शरवणभवमहमीडे ॥८॥
हृतनतजनततिकष्ट: प्रकलितनतसकलेष्ट: ।
निजपदनुतपठनाद्द्राग् वितरति विभवसमष्टिम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP