संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीशकटपुरक्षेत्रे श्रीवेणुगोपालदत्तात्रेयस्तोत्रम्

श्रीशकटपुरक्षेत्रे श्रीवेणुगोपालदत्तात्रेयस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तश्रेणीकाङ्क्षापूरणचरकल्पद्रूभवभवभयततिभेत्तारौ
भोगिक्ष्मापतिघस्राधीश्वरसन्निभकेशौ चरणन्यक्कृतशोणाब्जौ ।
पीताम्बरधरसिन्दूरारुणपटवृतकायौ पादानतवरदानरतौ
वन्दे श्रीमद्वेणुधराधरगोपालार्भकदत्तात्रेयक्षोणिगुरू ॥१॥
पादाम्भोजस्मृतिलवलभ्याखिलनतकाम्यौ गृहियतिलीलाकृतिरम्यौ
कुन्तीमाद्रीवर्ष्मजहैहयभूपतिनम्यौ कृष्णकलेवररक्ततनू ( लोहितकायौ ) ।
कृजौमचराचरयोगक्षेमप्रवणहृदस्त्न कृपयाभरितौ कृत्तकृतान्तौ
वन्दे श्रीमद्वेणुधराधरगोपालार्भकदत्तात्रेयक्षोणिगुरू ॥२॥
वैदर्भीमणिमुक्तिस्त्रौमणिविरचितमोदौ नारदशुकगोरक्षेड्यौ
कनकनिकायश्राणनपण्डितपादपरागौ चरणयुगानतवरदातारौ ।
संसृतिपारदसाधनदपानतत्परचित्तौ नीरदभास्करनिजचिकुरौ
वन्दे श्रीमद्वेणुधराधरगोपालार्भकदत्तात्रेयक्षोणिगुरू ॥३॥
चरणाम्भोभवसन्नतविरचितपापालिहरौ विनतासुतनिजपदयानौ
दीनानन्यगनिजशरणागतरक्षणदीक्षौ मुरलीगायकतस्करिणौ ।
कणभुक्फणिपतिजैमिनिशुकगुरुमुखनयदार्चो एणाङ्कव्रजरुचिरास्यौ
वन्दे श्रीमद्वेणुधराधरगोपालार्भकदत्तात्रेयक्षोणिगुरू ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP