संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
अवधूतश्रीसदाशिवेन्द्रस्तव:

अवधूतश्रीसदाशिवेन्द्रस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवसाध्वसभेत्तारं
भवरूपाढ्यं भजज्जनस्वर्द्रुम् !
हरिदम्बरं प्रपद्ये
सदाशिवेन्द्रं वरप्रदैकसन्तुष्टम् ॥१॥
विविदिषुमस्तकनम्यं
वितीर्णनतकाम्यम् ।
कृत्तानतिमृतिमोडे
सदाशिवैन्द्रं कृपार्द्रहृदयाब्जम् ॥२॥
सनकसनन्दनतुल्यं
कनकदपूज मनसिजमदमारम् ॥
संसृतिपारदमीडे
सदाशिवेन्द्रं मनोज्ञतनुधिषणम् ॥३॥
भवभास्करतप्तधनं
नीरजनयनं निरधितविनतजनम् ॥
शास्त्रव्रजपारीणं
सदाशिवेन्द्रं भजे वराभयदम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP