संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनिरृतिस्तव:

श्रीनिरृतिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तासङ्ग्र ( ङ्ग ) हृत्काङ्क्षितावलीश्राणनव्रतस्वर्गभूरुहम् ।
जन्ममृत्युभीमूलकारणाज्ञानकृन्तकं निरृतिं भजे ॥१॥
भ्रमरमारुतस्वाशनाम्बुधृत्कज्जलच्छविस्वीयकुन्तलम् ।
अभयमुद्रिकावरदमुद्रिकाधरकराम्बुजं निरृतिं भजे ॥२॥
तुहिनदीधितित्रिदशवारणक्षीरकुन्दसङ्काशवाससम् ।
प्रणतवाञ्छिताशेषवरचयश्राणनव्रतं निरृतिं भजे ॥३॥
अदितिदित्तनुं तनुसमुद्भवव्रातनम्यपसम्भवम् ।
श्रद्धयानिशं चरणमीयुषां सर्वकाम्यदं निरृतिं भजे ॥४॥
पादभक्तिकृल्लोकभव्यकृच्चित्तवृत्तिसन्ततिमनोहरम् ।
क्षीरसागरप्रोद्भवाधवच्छविकलेवरं निरृतिं भजे ॥५॥
अङ्घ्रिसन्नतव्रातमृत्युभीनाशदीक्षितानुग्रहेक्षणम् ।
कष्टसन्ततिप्रोत्थनिर्विद दीनवत्सलं निरृतिं भजे ॥६॥
इन्द्रहव्यवाट्चण्डरश्मिभूवरुणमुख्यदिङ्नाथमध्यगम् ।
नम्रकामितस्वर्णमुख्यदस्वाङ्पूजनं निरृतिं भजे ॥७॥
संसृतवाक्यवाराशिमध्यगक्लिष्टसन्नमत्पारदस्मृतिम् ।
अखिलपूर्वसाम्प्रतिकजन्मभूपापमीचकं निरृतिं भजे ॥८॥
अभिचरत्कृते व्यासजोदितस्वीयजनभूविजयनिश्चयम् ।
सर्वंदेवतोपासनाङ्गकस्वीयपूजनं निरृतिं भजे ॥९॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP