संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १६७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १६७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६७ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके पश्चाद् यदजायत वच्मि ते ।अनादिश्रीकृष्णनारायणस्वामिपतीश्वरः ॥१॥प्रैषयल्लोमशं चान्यान् महर्षीन् यज्ञकोविदान् ।पत्नीव्रतं महर्षिं च श्वेतव्यासं सनातनम् ॥२॥सनत्कुमारं च तथा गणेशं जातवेदसम् ।सत्रायणं गालवं च स्वीयप्रकाशमित्यपि ॥३॥शतानन्दं नारदं च देवगुरुं बृहस्पतिम् ।ईशानं च महादेवं कपिलं भगवन्मुनिम् ॥४॥शुकं च वल्लभमुनिं वामनं सुरतायनम् ।हेमन्तं देवप्रकाशं यज्ञोपकरणान्यपि ॥५॥समग्राणि विमाने प्रेषयामास स तान्मुनीन् ।प्रतिपद्दिवसे सर्वे मध्याह्नोत्तरमेव तु ॥६॥प्राप्ता निष्ठापरातीरे यत्र वृकायनादयः ।स्वागतं कृतवन्तस्ते यवक्रीतादयस्तदा ॥७॥आगतानां लोमशादिमहर्षीणां जयादिभिः ।मधुपर्कादिभिश्चापि पुपूजुर्लोमशादिकान् ॥८॥विमानं तु विमानेन सह भूमावरक्षयन् ।गांगेयाश्च यवक्रीतादयः पुपूजुरादरात् ॥९॥विश्वकर्मा तथा देवायतनो द्वौ समागतौ ।हर्याज्ञया शिल्पिवर्यौ तत्रैव प्रतिपद्दिने ॥१०॥विश्रम्य भोजनं कृत्वा ततो भूमिविशोधनम् ।मण्डपं धर्मशालाश्च पाकशालाः प्रचक्रतुः ॥११॥यज्ञशाला वासशाला होमशालाः प्रचक्रतुः ।घटशाला वस्तुशाला महीमानालयान् शुभान् ॥१२॥मुक्तशाला अवतारनिवासान् देवतालयान् ।ऋषिशालाः पितृशाला यक्षराक्षससद्गृहान् ॥१३॥जडचेतनवासाँश्च चक्रतुस्ते समन्ततः ।शतक्रोशमिते देशे नदीद्वयान्तरालके ॥१४॥चक्रतुर्मण्डपान् रम्यान् यथावासिसमर्हणान् ।यवक्रीतादयश्चापि स्वस्वदेशान् ययुर्द्रुतम् ॥१५॥तत्तद्देशीयनृपतीनानिन्युश्च प्रजास्तथा ।श्रेष्ठिनो भक्तवर्यांश्च नरान् नारीः कुटुम्बिनः ॥१६॥विमानैस्त्वरितं सर्वे चानिन्युश्चाध्वरस्थलीम् ।शृणु त्वं राधिके मुख्याभिधानानि मखार्थिनाम् ॥१७॥सम्राट् पूर्वप्रदेशानामुरलकेतुसंज्ञकः ।यवक्रीतर्षिणा सार्धं षष्टिलक्षप्रजायुतः ॥१८॥कुटुम्बसहितश्चीब्जलक्ष्मीद्रव्यादिभिः सह ।यानवाहनसंस्मृद्ध्या यज्ञार्थं समुपाययौ ॥१९॥रोमायनर्षिणा साकं रुमाणां क्रथको नृपः ।लक्षप्रजाभिः सहितः सकुटुम्बः समाययौ ॥२०॥कृपास्थलर्षिणा सार्धम पृथुराजः कुटुम्बवान् ।दशसाहस्रमनुजैः सह यज्ञार्थमाययौ ॥२१॥युगशावर्षिणा सार्धमुष्ट्रालनृपतिस्तथा ।हंकाराख्यनृपश्चापि जयकोष्ठलभूपतिः ॥२२॥त्रयस्ते भ्रातरो भूपाः कुटुम्बसहितास्तथा ।लक्षप्रजायुतास्तत्र मखार्थं समुपाययुः ॥२३॥वल्गुरायर्षिणा सार्धं तीराणभूपतिस्तदा ।दशसाहस्रमनुजैः कुटुम्बी क्रतुमाययौ ॥२४॥गिरीशेन समं राजा अल्वीनरः कुटुम्बवान् ।दशसाहस्रमनुजैः सार्धं यज्ञार्थमाययौ ॥२५॥इष्टलवर्षिणा सार्धं जिनवर्द्धिनृपस्तदा ।कुटुम्बी पञ्चसाहस्रप्रजाभिर्यज्ञमाययौ ॥२६॥आप्यायनर्षिणा सार्धमल्पकेतुर्नृपस्तदा ।दशसाहस्रमनुजैः कुटुम्बेन सहाययौ ॥२७॥स्वेष्टजरर्षिणा सार्धं जयकृष्णवभूपतिः ।दशसाहस्रमनुजैः कुटुम्बेन सहाययौ ॥२८॥फेरुनरर्षिणा सार्धं परीशाननृपो मखे ।दशलक्षप्रजायुक्तः सकुटुम्बः समाययौ ॥२९॥परीजमुनिना सार्धमिन्दुरायनृपो मखे ।त्रिसाहस्रप्रजायुक्तः सकुटुम्बः समाययौ ॥३०॥पूर्तगण्डर्षिणा सार्धं गण्डको नृप आययौ ।सकुटुम्बः पञ्चशतप्रजाभिश्चाध्वरे तदा ॥३१॥सुपानमुनिना सार्धं नुद्राण्डनृपतिस्तदा ।पञ्चलक्षप्रजायुक्तः कुटुम्बी समुपाययौ ॥३२॥फलाशनर्षिणा सार्धं लीनोर्णनृपतिर्मखे ।लक्षद्वयप्रजायुक्तः कुटुम्बी समुपाययौ ॥३३॥वल्लीजीवनमुनिना साकं बृहच्छरो नृपः ।सहस्रमनुजैर्युक्तः कुटुम्बी मखमाययौ ॥३४॥जरामौनर्षिणा सार्धं बललीनो नृपो मखे ।दशलक्षप्रजायुक्तः कुटुम्बवान् समाययौ ॥३५॥पालनादर्षिणा सार्धं वरसिंहो नृपोऽध्वरे ।लक्षप्रजान्वितः कुटुम्बेन युतः समाययौ ॥३६॥लातवायर्षिणा सार्धं रायगामलभूपतिः ।सहस्रमनुजैः सार्धं कुटुम्बी यज्ञमाययौ ॥३७॥फालनादर्षिणा साकं फेनतन्तुनृपो मखे ।सहस्रमनुजैर्युक्तः कुटुम्बी समुपाययौ ॥३८॥स्वाद्वदनर्षिणा सार्धं स्तोकहोमनृपो मखे ।सहस्रमनुजैर्युक्तः कुटुम्बी समुपाययौ ॥३९॥नाररवर्षिणा सार्धं काष्ठयाननृपो मखे ।पञ्चशतप्रजायुक्तः कुटुम्बी समुपाययौ ॥४०॥लेपनादर्षिणा सार्धं कोलको नृपतिः क्रतौ ।शतमानवयुक्तश्च कुटुम्बी समुपाययौ ॥४१॥लयदानप्रदेशेभ्यश्चांगराजः समाययौ ।विषपर्षियुतो लक्षप्रजायुक्तः कुटुम्बवान् ॥४२॥शकुन्तदेशतश्चापि शाकुन्तको नृपोऽध्वरे ।लक्षप्रजान्वितः कुटुम्बवान् तत्र समाययौ ॥४३॥आयसात्तु प्रदेशाद्वै प्रजा यज्ञे समाययुः ।उत्तरद्वीपभागेभ्यस्तथा प्रजाः समाययुः ॥४४॥विमानैर्हस्तिभिश्चाश्वैरनोभिः राण्डियैस्तथा ।उष्ट्रैश्च वृषभैश्चापि स्वर्णरत्नधनान्विताः ॥४५॥बहुभोज्यप्रदेयैश्च वस्तुभिः सह चाययुः ।दासदासीसमायुक्ताः पुत्रपुत्र्यादिवल्गिताः ॥४६॥दम्पतीसमुदायाश्च सवे तत्र समाययुः ।यज्ञार्हाभिश्चोपदाभिः सामग्रीभिः समाययुः ॥४७॥षड्विंशतिक्षितिपास्तेऽसंख्यद्रव्यसमन्विताः ।यज्ञार्थं वस्तुसामग्रीनीत्वोत्साहभरा मखे ॥४८॥आगत्य प्रददुः सर्वाः सामग्रीर्विविधास्तदा ।गालवायर्षये सर्वाध्यक्षेशानाय वै तथा ॥४९॥ईशानः श्रीमहादेवो वैष्णवः परमेश्वरः ।सर्वयज्ञक्रियाध्यक्षो वस्त्वध्यक्षोऽभवत्तदा ॥५०॥मण्डपादिव्यवस्थाया नियामकोऽपि सो ह्यभूत् ।राजभिस्तत्र चागत्येशानाय विनिवेदितम् ॥५१॥राजवर्गो हि प्रत्येकं यज्ञार्थं यजमानकः ।व्ययं दातुं प्रभवति तस्मान्मखा नृपाऽर्थिताः ॥५२॥षड्विंशतिसंख्याकाश्च भवन्तु कुण्डशोभिताः ।श्रुत्वैवं राजवर्गस्य वाक्यं वृकायनस्तथा ॥५३॥लोमशश्च तथेशानो नीलाकर्णादयस्तथा ।स्वयंप्रकाशः कपिलो देवप्रकाशकोऽपरे ॥५४॥अग्रगा जगृहुर्वाचो विश्वकर्माऽत्र दैवतः ।आज्ञां प्राप्यर्षीणां तत्र तथा कुण्डानि चक्रतुः ॥५५॥सप्तविंशो महान् कुण्डमूर्धन्यो भगवत्कृते ।विहितो होममूर्धन्यः कृष्णनारायणार्थकः ॥५६॥कुण्डा नवविधास्तत्र कृता वै विश्वकर्मणा ।वेदर्षिविधितः सर्वे दिशा नियमतस्तथा ॥५७॥सर्वतोभद्रवेद्याख्यः कमलाकारकुण्डकः ।सर्वतोभद्रिका वेदी चतुरस्रा तथा कृता ॥५८॥योनिकुण्डः कृतश्चापि कुण्डोऽर्धचन्द्रकः कृतः ।कुण्डस्त्रिकोणकश्चापि कुण्डो वर्तुलकस्तथा ॥५९॥षट्कोणकुण्डकश्चापि षट्पत्रकुण्डकस्तथा ।कुण्डोऽष्टकोणकश्चापि कुण्डोऽष्टपत्रकस्तथा ॥६०॥कृतश्चाचार्यकुण्डश्च ऋग्वेदिकुण्डकः कृतः ।यजुर्वेदिकुण्डकश्चाऽथर्ववेदिप्रकुण्डकः ॥६१॥सामवेदिकुण्डकश्च वेदिकाश्चापराः कृताः ।मध्यवेद्यः पार्श्ववेद्यस्तथा च विधिना कृताः ॥६२॥एवं यथायथं पृथ्वीं संस्कृत्य मण्डपान्तरे ।यथायोग्यान् शुभकुण्डान् वेदिकाश्चातिशोभिताः ॥६३॥देवायतनकश्चापि विश्वकर्मा प्रचक्रतुः ।मण्डपान् रुचिरान् रम्यस्तंभध्वजसुशोभितान् ॥६४॥दिक्चिह्नादिसमाढ्यसत्तोरणादिभिरञ्चितान् ।शतक्रोशे कारयामासतुस्तौ दिव्यवैभवान् ॥६५॥नैसर्गिकानि तेजांसि निसर्गसलिलान्यपि ।शीतसुगन्धिवायुश्च निसर्गोद्यानभूमयः ॥६६॥स्वल्पविमानवाहाश्च विद्युद्विमानकोटयः ।दोलाश्च विविधास्तत्र निसर्गगीतयस्तथा ॥६७॥शीतोष्णहदकुण्डाश्च निसर्गगन्धसारकाः ।शय्यावाहनभोग्यानि मालापुष्पाणि वै तथा ॥६८॥निसर्गतैलसाराश्च सर्वं नैसर्गिकं कृतम् ।स्वर्गं वा सत्यलोको वा किं वा वैकुण्ठमेव तत् ॥६९॥सूर्या निसर्गजा यत्र चन्द्रा निसर्गभासुराः ।सरांसि सरितो यत्र वहन्ति च निसर्गजाः ॥७०॥एवं वै दैहिकं सर्वं क्लृप्तं दिव्यं निसर्गजम् ।राज्ञां चापि प्रजानां च श्रेष्ठिनां च तपस्विनाम् ॥७१॥दरिद्राणां नराणां च योषितां षण्ढकस्य च ।भोगा भोग्यास्तथा वासा भक्ष्याः पेयास्तथालयाः ॥७२॥समानं दिव्यलोकीयं नित्यविभूतिजं तदा ।क्लृप्तं वै सच्चिदानन्दं हासनाशविवर्जितम् ॥७३॥दुग्धार्थं चागतास्तत्र गोलोकात् कामधेनवः ।दुग्धकुल्या दधिकुल्या घृतकुल्याश्च पायसम् ॥७४॥क्षीरं च दुग्धसाराणि नवनीतानि वै तदा ।अक्षय्यान्यभवन् दिव्यान्यपि हव्यान्यनन्ततः ॥७५॥वृक्षाश्च वल्लिका कल्पलता निन्युर्मधून्यपि ।इक्षुसारान् गुडान् खण्डाः शर्कराश्चाप्यसंख्यकाः ॥७६॥गुन्द्राँश्च गुन्द्रपाकांश्च फलानि च दलानि च ।अरण्यानि वनान्युद्यानानि निन्युरनन्ततः ॥७७॥ओषधयस्तदा दिव्याः कणान् व्रीहीन् रसाँस्तथा ।तिलान् यवान् सुधान्यानि समिधो निन्युरुत्सुकाः ॥७८॥मेघाश्च वार्धयो मिष्टा नदा नद्यः सरांसि च ।नैसर्गशीतमिष्टानि निन्युः पेयानि चान्ततः ॥७९॥श्रीलक्ष्म्यौ श्रीहरेः पत्न्यौ भूलीलाब्जाविभूतयः ।रमाऽन्नपूर्णा कमला निन्युर्मिष्टान्नपर्वतान् ॥८०॥स्तम्बाः स्तबकागुच्छाश्च गुल्मा नालाश्च काण्डिकाः ।वल्लयस्तृणपत्राश्च निन्युः पुष्पाणि चान्ततः ॥८१॥गह्वराणि खनयश्च पर्वता विवराणि च ।गैरिकाश्चित्रचूर्णानि निन्युः कुंकुमरंगकान् ॥८२॥मेरुः पात्राणि सर्वाणि चेन्द्रश्चाऽऽस्तरणानि च ।देवताश्च विमानानि निन्युर्यज्ञमहोत्सवे ॥८३॥वसवश्च कुबेरश्च द्रव्याणि तु ददुर्मखे ।हिमालयोरलाद्याश्च मणिरत्नानि वै ददुः ॥८४॥समुद्रा द्वीपभागाश्च मौक्तिकानि ददुर्मखे ।घनाश्चक्रुस्तदा छायामृतवश्चानुकूलताम् ॥८५॥गन्धर्वा वादकाः सर्वे ददुर्वाद्यानि शारदाः ।राजानश्च ददुर्दासदासीर्भृत्यान् सुकर्मिणः ॥८६॥छत्रचामरयानानि वाहनानि क्रतौ तदा ।गृहे गृहे च निचिताश्चिन्तामणिगणास्ततः ॥८७॥चिन्तयन्ति यदेवाऽर्थ्यं तत् तत् सर्वं ददत्यपि ।पटहः श्रीहरेर्दिव्यो नृत्यँश्च निनदन् मुहुः ॥८८॥कल्पपटहरूपोऽयं चाऽक्षरब्रह्मरूपवान् ।सर्वापेक्ष्यनिधिप्रख्यो ददात्यप्यभिवाञ्छितम् ॥८९॥वस्त्राभूषाद्रवद्द्रव्यशृंगारं देवशिल्पिनः ।यदपेक्ष्यं द्रुतं प्रत्युपस्थापयन्ति वै मखे ॥९०॥एवं वै सर्ववस्तूनामानन्त्यं तत्र विद्यते ।जलदेवी स्वयं यत्र रसरूपा व्यजायत ॥९१॥भूदेवी भोज्यरूपा च किं न्यूनं तत्र राधिके ।अनादिश्रीकृष्णनारायणस्य वाञ्च्छया त्विदम् ॥९२॥संहितं समभूत् तत्राऽन्तःस्थितस्याऽऽज्ञया द्रुतम् ।सूर्यं चन्द्रं निशां सन्ध्यां दिनं वायुं तथाऽम्बरम् ॥९३॥अनलं श्रवणान् देवान् पृथ्वीं जलं च पर्वतान् ।मेघान् कालं वृषं मायामाज्ञां चकार माधवः ॥९४॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।सर्वे द्रागेव सर्वत्र चतुर्दशस्तरेषु वै ॥९५॥आवेदयन्तु जनता अध्वरो वै प्रजायते ।हव्यमादाय च केतुमाले यन्तु मखोत्सुकाः ॥९६॥इत्याज्ञप्तैर्वेदिताश्च स्थानिनः स्तरवासिनः ।आनिन्युस्तत्र हव्यानि चोपदाः सीमवर्जिताः ॥९७॥इत्येवं राधिके यज्ञेऽसंख्यसामग्रिकाद्रयः ।पूर्वमेवाऽभवन् क्लृप्ता अचिन्त्या वै महर्षिभिः ॥९८॥षड्विंशतिक्षितिपाला महाश्चर्यं प्रपेदिरे ।अहो देवस्य माहात्म्यं चानुमातुं न शक्यते ॥९९॥अभवन् गर्वहीनाश्च सामग्र्यल्पं निजं विदुः ।पठनाच्छ्रवणाच्चास्य राधे यज्ञफलं लभेत् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशादीनामृषीणां देवायतनविश्वकर्मणोः केतुमालीयभूभृतां प्रजानां च यज्ञभूमावागमनम्,मण्डपकुण्डहव्योपकरणादिसमुपस्थितिरितिनिरूपणनामा सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP