संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २० Translation - भाषांतर श्रीकृष्ण उवाच-एवंविधे कृते तत्र मण्डपे कुंजलक्षकैः ।शोभिते रंगरंगोलीस्वस्तिकवल्लरीयुते ॥१॥दध्यंकुशक्षतलाजास्तम्बमण्डनमंगले ।परितो झल्लरीमध्ये न्यस्तश्लोकाभिबोधके ॥२॥कम्मानिकोपरिन्यस्तमुख्यदेवाभिधानके ।तत्तद्ध्वजेषु विन्यस्ततत्तत्प्रधानवाहने ॥३॥तत्तद्गोपुरपालानामम्बरे कंध्रवेष्टने ।तत्तत्प्रधानदेवानां नामभिश्चित्तरञ्जने ॥४॥सप्तरूपाभिरूपाढ्याम्बरवेष्टितयष्टिके ।दिव्यसौवर्णवस्त्रैश्च वेष्टितस्तम्भमण्डले ॥५॥दिव्यदेवीप्रतिमाभिः स्तम्भशिरोमनोहरे ।स्थले जलं जले स्थलं चोभयोरनलेक्षणे ॥६॥अनले नलवद्राजच्चामरैरुपशोभिते ।विद्युल्लताभिः परितः पारदर्शननिर्मले ॥७॥मध्योल्लोचेषु वर्तुले रासमण्डलराजिते ।अज्ञातमूलतो निर्यन्नवरंगसुकान्तिके ॥८॥विद्युत्पटेषु नाट्यानां नवदर्शनरञ्जने ।व्यूहावतारदेवानां चमत्कारैः सुचित्रिते ॥९॥कृष्णकान्तार्बुदानां च लीलाललिततामये ।सर्वस्मृद्धे कामयाने कामगे कामगह्वरे ॥१०॥कामोपस्थितसत्ये च सत्यसंकल्पमण्डपे ।एतादृशेऽष्टमीप्रातः श्रीमद्गोपालकृष्णकः ॥११॥चन्दनादिजलैर्भूमिं सेचयामास शीतलैः ।धूपैः सुगन्धयामासाऽऽमोदैर्विविधजातिकैः ॥१२॥स्वस्तिकान् सर्वतोभद्रान् चक्राणि वर्तुलानि च ।मण्डलानि विविधानि कारयामास रंगकैः ॥१३॥अक्षतैः कुसुमैश्चापि कुंकुमैर्दधिपल्लवैः ।भद्राँस्तान् शोभयामास गोपुराँश्चापि तोरणैः ॥१४॥आम्राऽशोकादिपत्रैश्च कदलीस्तम्भपत्रकैः ।सफलैः कदलीस्तम्भैः शाखाप्रान्तैः फलाञ्चितः ॥१५॥पुष्पितैः स्तबकैश्चापि शोभयामास वाटगान् ।ध्वजानारोहयामासोत्सवबोधकशब्दितान् ॥१६॥पताकाश्चापि सर्वत्र बन्धयामास मण्डपे ।दिव्यकाचादियन्त्राणि विद्युद्दीपादिभिस्तथा ॥१७॥सम्यक् प्रभासयामास मण्डपादौ समन्ततः ।मण्डपस्याऽतिरम्यस्य स्तम्भे स्तम्भेऽष्टसिद्धयः ॥१८॥इष्टापूरकरूपिण्यः पूरयामासुरीहितम् ।ध्रुवयन्त्रं कालयन्त्रं वेधयन्त्रं महत्तरम् ॥१९॥दूरदर्शनयन्त्राणि दूरश्रावणकानि च ।प्रतिबिम्बप्रयन्त्राणि प्रतिस्थलं प्रतिगृहम् ॥२०॥प्रतिस्तम्भं च नद्धानि विद्यन्ते दिव्यमण्डपे ।सुदीर्घौर्णास्तरणानि शाद्वलादिनिभानि वै ॥२१॥बृस्यः कटानि चास्यानि सिंहासनानि वेदिकाः ।गजासनानि हंसास्या गारुडास्यानि चत्वराः ॥२२॥सुवर्णवालुकादीनि मणिनद्धासनानि च ।दोला बहुविधाश्चापि मञ्चा दीर्घाः समन्ततः ॥२३॥विद्यन्ते बहुमूल्यानि तथा सोपानतूलिकाः ।स्वर्णरत्नमणिस्मृद्धाः शोभन्ते च समन्ततः ॥२४॥मृन्मयास्तत्र केदारास्तूलसीद्रुमशोभिताः ।अनगशार्ङ्गसञ्जाता जात्यादिपुष्पजातयः ॥२५॥चम्पकाद्याः शुभाः खर्वा द्रुमास्तिष्ठन्ति मण्डपे ।सुवर्णवालुकाभूमिः काशते वै समन्ततः ॥२६॥मृद्वी मृदुकुमारीणां पत्तलाऽर्हाऽतिकोमला ।यज्ञवाटाः खण्डरथ्याः सृतयश्च प्रदक्षिणम् ॥२७॥मार्गाः पल्लववल्ल्याद्यैः शोभन्ते यत्र मण्डपे ।दर्शकानामासनानि पर्यङ्कमञ्चवन्ति च ॥२८॥परितश्चोर्ध्वमूर्ध्वं च क्लृप्तानि व्योमगानि वै ।भृत्यचारणभाट्टानां भटमागधबन्दिनाम् ॥२९॥विप्रविद्वद्विदुषीणां कविवाचालगायिनाम् ।शोभन्ते चासनान्युच्चस्थानि विद्युल्लता यथा ॥३०॥मनुष्याणां ततश्चान्तर्भागेष्वासनपंक्तयः ।परितो बहुविस्ताराः शोभन्ते चन्द्रिका यथा ॥३१॥ततोऽन्तःस्था यक्षरक्षोभूतप्रेतपिशाचकाः ।कूष्माण्डा वैनायकाश्च वेतालाः किन्नरास्तथा ॥३२॥किंपुरुषाश्च विद्याध्रा योगिनीनां गणास्तथा ।ततोऽन्तःस्था दिव्यदेहा मुकुटकटकोज्ज्वलाः ॥३३॥देवा देव्यो देवपाला देवेश्वराः सुरानुगाः ।स्थले स्थले चतुष्कश्च पट्टिका निहितास्तथा ॥३४॥चतुष्पाद्यश्चाष्टपाद्यस्तथा षोडशपादुकाः ।तत्र तिष्ठन्ति देवानां मूर्धन्या देवभूभृतः ॥३५॥अथ सिंहासनान्यासन् सफणाछत्रकानि च ।सौवर्णान्यतिदिव्यानि ह्यधिष्ठितानि पितृभिः ॥३६॥अथान्तः ऋषयश्चासन् जापका ब्रह्मचिन्तकाः ।वेदपाठकरा लक्ष्मीसंहितापाठकास्तथा ॥३७॥रुद्रस्य ब्रह्मणश्चापि संहितयोः प्रपाठकाः ।अगस्त्यस्य संहितायाः पाठकाश्चापि केचन ॥३८॥और्णासनेषु पट्टिकानिहितेषु स्थितास्तदा ।ततोऽन्तर्मण्डपस्याऽधःपीठिकायां महर्षयः ॥३९॥सत्यलोकनिवासा ये तथा वैराजवासिनः ।ब्रह्मचर्यपराश्चासन् ब्रह्मजापपरायणाः ॥४०॥यज्ञकर्मपराश्चासन् ऋत्विजो ब्रह्मवित्तमाः ।ब्रह्मा होता तथोद्गाताऽध्वर्युश्चेति प्रतिक्रमाः ॥४१॥सामगा गीतिगाश्चान्ये मन्त्रप्रयोगिणस्तथा ।आसन् स्वकर्मकुशला भार्गवाद्याः सशक्तिकाः ॥४२॥यज्ञपात्राणि चरवः स्रुक्स्रुवाद्यास्तथा द्रवाः ।यज्ञियानि च काष्ठानि व्रीह्यादीन्यभवत् स्फिरम् ॥४३॥आज्यं हव्यं समग्रं च विविधं वर्तते तदा ।यज्ञकुण्डो विशालश्च वैष्णवो यज्ञदेवता ॥४४॥वह्निश्च वैष्णवो यत्राहवनीयो विराजते ।स्वस्तिवाचनपूर्वं च यज्ञकर्म प्रवर्तते ॥४५॥माता श्रीकम्भरालक्ष्मीः पिता गोपालकृष्णकः ।यजमानस्थले तत्र राजेते लोमशाग्रतः ॥४६॥लोमशो विधिवत्तत्र नारायणस्य पूजनम् ।कारयामास च ततो हवनं सम्प्रवर्तते ॥४७॥दक्षिणे कुण्डतस्तत्राऽक्षरमुक्ताः स्थिताः शुभाः ।पार्श्वे गोलोकमुक्ताश्च पार्श्वे वैकुण्ठवासिनः ॥४८॥ततोऽन्ये वैकुण्ठवासाः क्षीरोदश्वेतवासिनः ।बद्रीस्थाश्चापि कैलासस्थाश्चान्यधामगास्तथा ॥४९॥तिष्ठन्ति दक्षिणे भागे पूर्णब्रह्मपरायणाः ।वेदिकायां परब्रह्म स्वयं कृष्णनरायणः ॥५०॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।साक्षाद्विराजते बालः स्वामी किशोररूपधृक्॥५१॥यद्यप्यास्ते लोकरीत्या द्वितीयवर्षसञ्चरः ।तथापि धामरूपाढ्यो राजते परमेश्वरः ॥५२॥वेद्यां सिंहासने रम्ये विमाने भगवान् स्वयम् ।तत्पार्श्वे राधिके चाहमासं कृष्णस्तव प्रियः ॥५३॥मत्पार्श्वे श्रीपतिश्चास्ते तत्पार्श्वे नृनरायणः ।तत्पार्श्वे श्वेतवासी च क्षीरवासी ततस्तथा ॥५४॥भूमाद्या वासुदेवाद्याः कपिलाद्यास्ततः परम् ।आसते वेदिकासिंहासनेषु च विमानके ॥५५॥तत्पत्न्यस्तत्कुमार्यश्च तन्मुक्ता वेत्रधारिणः ।छत्रध्राः पार्श्ववासाश्च तिष्ठन्ति तत्समन्ततः ॥५६॥अवाद्यन्त च तूर्याणि वेदिकायाश्च पृष्ठतः ।कोटिदेव्यो विराजन्ते समन्यूनासनेषु च ॥५७॥गायन्ति गीतिका रम्या कृष्णमहोत्सवप्रियाः ।अनादिश्रीकृष्णलीलागर्भा दिव्यमनोहराः ॥५८॥होमो वै जायते तत्र तृप्यन्ति चेश्वरादयः ।देवाश्च पितरः सर्वेऽवतारा मुक्तकोटयः ॥५९॥श्रीमद्गोपालकृष्णेनार्पितं हव्यं नवं नवम् ।साक्षाद् गृह्णन्ति ते सर्वे वह्निव्याजेन वै पुनः ॥६०॥पायसानि विचित्राणि फलपुष्पमधून्यपि ।हूयन्ते व्रीहयश्चापि नारिकेलान्यभीक्ष्णशः ॥६१॥परिहारे कृते चाथ पूर्णाहुतौ तथोत्थितः ।समाजो मण्डपे तत्र जुहोति दिव्यसद्रसान् ॥६२॥रुद्रो विष्णुस्तथा ब्रह्मा ग्रहा गणपतिस्तथा ।मातरः कलशश्चापि दिक्पाला देवतेश्वराः ॥६३॥ये ये संस्थापितास्तत्र तत्तदायतनात्मकाः ।पूजिता मूर्तिमन्तस्ते हवने समवायिनः ॥६४॥साक्षात्कृत्वा हवनं च गृह्णन्त्यग्निमुखैस्तदा ।तृप्तिर्जाता यज्ञकार्यं समाप्तं दक्षिणायुतम् ॥६५॥अनन्तदक्षिणादानैस्तृप्तास्ते ब्राह्मदेवताः ।अथाऽनादिबालकृष्णपूजनं कर्तुमुद्यताः ॥६६॥अवतारास्तथा मुक्ता ब्रह्मर्षयो महर्षयः ।तत्तल्लोकनिवासाश्च सोपदाः सम्प्रतस्थिरे ॥६७॥वादित्राणि च तूर्याणि तारपावनकानि च ।मृदंगपटहाद्याश्चाऽवाद्यन्त जलयन्त्रिकाः ॥६८॥सुतन्त्र्यो मुरजाः शंखा घण्टा झल्लरिकास्तथा ।वीणा भेर्यश्च शृंगाणि त्ववाद्यन्त च तुम्बिराः ॥६९॥गालवाद्याः स्वरवाद्याः फुद्वाद्याः स्पर्शवादनाः ।अवाद्यन्त तदा मिष्टान्यश्रुतानि पुरा यथा ॥७०॥स्वरा वैदिकमन्त्राणां प्रवर्तन्ते द्विजैस्तदा ।आशिषां च प्रवाहाश्च कृष्णनारायणेऽवहन् ॥७१॥अभ्युक्षितो हरिः कृष्णः सामुद्रतीर्थवारिभिः ।ब्रह्मह्रदजलैर्गंगाविरजायमुनाजलैः ॥७२॥सरस्वतीस्वर्णरेखागण्डकीसलिलैस्तथा ।किशोरो राजते कृष्णस्तदा तेजोभिरुद्यतः ॥७३॥मस्तके राजते यस्य मुकुटः कोटिसूर्यवत् ।कोटिचन्द्रैः प्रणद्धश्च कल्गिधर्मविराजितः ॥७४॥दिव्यमायूरपिच्छानां पारिधेयप्रमण्डितः ।कुण्डले श्रवणाकारे सौवर्णे नद्धरत्नके ॥७५॥विराजेते कर्णयोश्च बालकृष्णस्य शोभने ।तैलेन साधितकेशजटाग्रन्थियुतं शिरः ॥७६॥ललाटं चोर्ध्वपुण्ड्रेण कैसरेण विराजितम् ।चन्दनेन तथा चन्द्रः कुंकुमेन शुभावहः ॥७७॥विराजते तथा भास्वत्कज्जलं नेत्रगोलयोः ।चन्दनेनाऽक्षतेनाऽपि चर्चनं लम्बदण्डितम् ॥७८॥सुरेखं मध्यबिन्द्वीभिः शोभतेऽस्य ललाटके ।दक्षगण्डे सूक्ष्मबिन्दुः पाण्डुरोऽतिध्रुवायते ॥७९॥चिबुके तिलबिन्दुश्च कण्ठेऽपि तिलबिन्दुकः ।राजते तेजसा युक्तः कपोलौ वर्तुलौ शुभौ ॥८०॥राजीवभावमापन्ने प्रेमपूरितनेत्रके ।रक्तप्रवालरेखाभिः शोभेते सुमनोहरे ॥८१॥आकर्णान्तायतकोणे, कर्णौ दूरश्रवौ समौ ।कम्बुकण्ठकृकाटश्च रक्तावोष्ठौ प्रमोहकौ ॥८२॥धनुःकम्मानिकाकारावनुद्भूतरुहान्वितौ ।राजेते रतिबीजौ तौ हृदाकर्षणकौ हरेः ॥८३॥पुष्टस्कन्धौ पूरबाहू बलिप्रकोष्ठराजितौ ।विशालतलसम्पन्नौ त्रिसन्धिशाखशोभितौ ॥८४॥अकृतालक्तकरक्तौ सूक्ष्मचन्द्राग्रराजितो ।चक्रमीनधनुःशूलैः स्वस्तिकवज्रराजितौ ॥८५॥अनामिकाऽऽरूढधाराऽऽयुष्यरेखामनोहरौ ।आदर्शवत् सदा स्वच्छौ प्रतिबिम्बाऽभिधायकौ ॥८६॥उपर्युपरि रोम्णां वै सूक्ष्मग्रामांगुलिप्रियौ ।भुजौ पार्श्वाभिमुखतः पाण्डुरौ शारदोपमौ ॥८७॥पार्श्वौ कामनिवासौ च वक्षः श्रीवासि शोभनम् ।मध्ये रोम्णां दक्षिणावर्तेन कान्तेन राजितम् ॥८८॥स्वर्णरेखापरिचञ्चन्मणिश्रेष्ठविराजितम् ।असूत्रहारततिभ्यां कामलीभ्यां प्रकाशते ॥८९॥नीलद्वितारकशोभं राजते हि स्तनद्वयम् ।सुवर्णतन्तुरोमालिस्तबकेन युतं तथा ॥९०॥अकापट्यगुणाऽऽवेदि रोमोद्यानं विराजते ।उभयोर्नलयोर्मध्ये सन्धौ दीर्घा च कानकी ॥९१॥रोमावली जघनगा लक्ष्मीचित्रप्रवेशिता ।राजते यस्य नाभेस्तु निम्रगेय कमण्डलोः ॥९२॥लिङ्गं सूज्ज्वलं वामे तिलशोभाविराजितम् ।सक्थिनी चन्द्रकदलीगर्भशोभौ च रोमभिः ॥९३॥प्रान्तस्वर्णस्वरूपैश्च राजेतेऽक्षरयायिनौ ।चारुचम्पकवर्णाभौ पुष्टौ वीर्यभरौ शुभौ ॥९४॥पार्ष्णितो पिण्डिकां व्याप्य सक्थ्नोः पृष्ठे तथोर्ध्वगे ।विलक्षणे रोमरेखे जघनश्रान्तिमागते ॥९९॥वर्तेते गोलोकवैकुण्ठयोः सृती मनोहरे ।वामसक्थ्नो मूलभागादंगुलद्वयनिम्नगम् ॥९६॥कीलकक्षतचिह्नं च वर्ततेऽङ्गुलतोऽधिकम् ।वामजानूपरिभागे सक्थ्नि पाण्डुरवर्णकम् ॥९७॥चिह्नं श्रीकमलावासं कमलं चाष्टपत्रकम् ।वर्तते बहुशोभाढ्यं प्रत्यक्षं कमलाश्रयम् ॥९८॥अक्षयवीर्यकोशौ द्वौ मणी बाह्यौ वृषाश्रयौ ।अन्यौ चान्तर्निगूढौ द्वौ लिङ्गपार्श्वस्थितावपि ॥९९॥त्रिगुणावलिसंराजन्नाभिकूपः प्रशोभते ।नितम्बौ चन्द्रधवलौ कोमलौ नवनीतवत् ॥१००॥करिः सौवर्णरशनानिभचर्मविराजिता ।पृष्ठं देवालयं चाग्रं कामालयं प्रकाशते ॥१०१॥जंघे वर्तुलगोले च कानकी रोमशोभिते ।दक्षायां नलिकापार्श्वे जंघायां कृष्णबिन्दुकः ॥१०२॥दक्षभुजे तथा बिन्दुः राजते घूटिकात्रयम् ।कम्मानिकाकृतितले पादयोः कमलस्पृशे ॥१०३॥ऊर्ध्वरेखान्विते सौधशिखराद्रिप्रचिह्निते ।पद्मकलशवज्रादियवादिभिरलंकृते ॥१०४॥षोडशद्वात्रिंशदष्टचिह्नरेखाऽभिराजिते ।नखचन्द्राश्रितमृद्वंगुलिकाशोभिते शुभे ॥१०५॥पुण्डरीकनिभे सौम्ये कोटिदेवप्रपूजिते ।कोटिकन्याकृतस्पर्शे कोट्यैश्वर्यनिवासिते ॥१०६॥नुपूरहारपिशंगधृतधौत्राभिरञ्जिते ।विजयेते स्वर्णपीठे स्थापिते चरणे हरेः ॥१०७॥कटिः सौवर्णरशनालक्षिता राजते शुभा ।हारांगुलीयोर्मिकादिभूषाभूषितविग्रहः ॥१०८॥मध्यांगुल्योः कम्बुचिह्नेऽष्टासु चक्राणि सन्ति च ।वामहस्ततले चोर्ध्वगता रेखा महत्यपि ॥१०९॥मध्यांगुलिमूलतश्चाऽऽप्रकोष्ठं लम्बते तु सा ।पौष्पगुच्छसुकन्दुकमालामालितमूर्तिकः ॥११०॥सौवर्णमणिरत्नादिमौक्तिकमालिकादिभिः ।तथा शृंगारभूषाभिर्विराजतेऽतिसुन्दरः ॥१११॥अनादिश्रीकृष्णनारायणो नैजमहोत्सवे ।विराजितः सभामध्ये मण्डपेऽन्तर्गजासने ॥११२॥श्रीः रमा कमला लक्ष्मीः पद्मा भिन्नस्वरूपिणी ।तदा कान्ते हरौ सर्वा विद्योतन्ते समन्विताः ॥११३॥एवंविधोऽयं भगवान् श्रीकृष्णः पुरुषोत्तमः ।राधिके वार्षिके जन्मदिने सम्राजते विभुः ॥११४॥शोभाढ्ये सर्वशोभाड्ये लोकशोभाभिवर्धिते ।मण्डपे चैश्वरे रम्ये मध्ये संराजते हरिः ॥११५॥ब्रह्मजलैः सुगन्धैश्च प्रोक्षितः स महर्षिभिः ।सर्वेषां देहिनां कृष्णोबालश्चैकल एव हि ॥११६॥चक्षुषां विषयश्चासीन्मनसां च हृदामपि ।अन्तर्बहिः स एवाऽऽसीद् यथा ब्रह्मपदेऽतिगे ॥११७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने महामण्डपस्य शोभावर्णनं समाजासनानि श्रीबालकृष्णस्य प्रभोर्मूर्तिशृंगारादि चेतिनिरूपणनामा विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : April 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP