संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १५१

त्रेतायुगसन्तानः - अध्यायः १५१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच
शृणु त्वं राधिके देवायताय प्राह यद्धरिः ।
प्रत्यधिदेवताद्यावाहनाद्यं कथयामि ते ॥१॥
मध्ये सूर्यस्य वै वामे रक्तपुष्पाक्षतादिभिः ।
ओं भूर्भुवः स्वश्च अग्निमावाहयाम्येतिष्ठ च ॥२॥
ओं अग्निं दूतं पुरोदधे हव्यवाहमुपब्रुवे ।
देवानासादययादिह अग्नेऽर्चयामि ते नमः ॥३॥
आग्नेय्यां चन्द्रवामे च श्वेतपुष्पाक्षतैर्जलम् ।
ओं भूर्भुवः स्वश्च जलमाह्वयाम्येहि तिष्ठ च ॥४॥
ओं अप्स्वग्नेऽसधिष्टव सौषधीरनुरुद्ध्यसे ।
गर्भे सञ्जायसे पुनः जलाऽर्चयामि ते नमः ॥५॥
दक्षिणे भौमपार्श्वे तु भूमिं रक्तसुमाऽक्षतैः ।
ओं भूर्भुवः स्वः क्षिते चाह्वयाम्येहि तिष्ठ च ॥६॥
ओं स्योना पृथिवी नो भवानृक्षरा निवेशिनी ।
यच्छा नः शर्म सप्रथाः भूमेऽर्चयामि ते नमः ॥७॥
ईशान्यां बुधवामे च विष्णुं पीतसुमाऽक्षतैः ।
ओं भूर्भुवः स्वः विष्णो आह्वयाम्येहि तिष्ठ च ॥८॥
ओं इदं विष्णुर्विचक्रमे त्रेधा वै निदधे पदम् ।
समूढमस्य पांसुरे विष्णोऽर्चयामि ते नमः ॥९॥
उत्तरे गुरुवामे च इन्द्रं पीतसुमाक्षतैः ।
ओं भूर्भुवः स्वः इन्द्र आह्वयाम्येहि तिष्ठ च ॥१०॥
ओं सजोषा इन्द्र सगणो मरुद्भिः
सोमं पिब वृत्रहा शूर विद्वान् ।
जहि शत्रूँरप मृधो नुदस्वाथाभयं
कृणुहि विश्वतो नः ॥११॥
पूर्वे शुक्रस्य च वामे पीतसुमाक्षतैः शचीम् ।
ओं भूर्भुवः स्वः इन्द्राण्याह्वयाम्येहि प्रतिष्ठ च ॥१२॥
ओं अदित्यै रास्नासीन्द्राण्या उष्णीषः ।
पूषासि घर्म्माय दीष्वेन्द्राण्यर्चयामि ते नमः ॥१३॥
पश्चे वामे शनेः श्वेतपुष्पाक्षतैः प्रजापतिम् ।
ओं भूर्भुवः स्वः प्रजापते ह्वयाम्ये हि तिष्ठ च ॥१४॥
ओं प्रजापते न त्त्वदेतान्न्यन्यो विश्वा रूपाणि परिता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥१५॥
राहोर्वामे च नैर्ऋत्यां नागं कृष्णसुमाक्षतैः ।
ओं भूर्भुवः स्वः नागाऽऽवाहयाम्येहि तिष्ठ च ॥१६॥
ओं नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
येऽन्तरीक्षे ये दिवि तेभ्योऽर्चयामि वो नमः ॥१७॥
केतोर्वामे च वायव्यामजं श्वेतसुमाक्षतैः ।
ओं भूर्भुवः स्वः ब्रह्मन्नाह्वयाम्येहि तिष्ठ च ॥१८॥
ओं व्रह्मयज्ञानं प्रथमं पुरस्ताद् विसीमतः सुरुचो वेन आवः ।
सबुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च व्विवः ॥१९॥
अथ चावाहयेत् पञ्चलोकपालान् सुरक्षकान् ।
नैर्ऋत्यामुत्तरे राहोः पीतपुष्पाक्षतादिभिः ॥२०॥
ओं भूर्भुवः स्वः गणेशं ह्वयाम्येहि च तिष्ठ च ।
गन्धपुष्पाक्षतैर्नैवेद्यैरभ्यर्च्य नमामि ते ॥२१॥
ओं गणानां त्वा गणपतिं हवामहे
प्रियाणां त्वा प्रियपतिं हवामहे ।
निधीनां त्वा निधिपतिं हवामहे
वसो मम गणेशं प्रणमामि च ॥२२॥
आहमजानि गर्भधमात्त्वमजासि गर्भधम् ।
शन्युत्तरे पश्चिमे च दुर्गां रक्तसुमाऽक्षतैः ॥२३॥
ओं भूर्भुवः स्वः दुर्गे ह्रयाम्येहि च तिष्ठ च ।
पूजयामि प्रणमामि सुखं कुरु जने नमः ॥२४॥
ओं जातवेदसे सुनवाम
सोममरातीयतो निजहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा
नावेव सिन्धुं दुरितात्यग्निः ॥२५॥
मध्ये सूर्योत्तरे वायुं पीतपुष्पाक्षतादिभिः ।
ओं भूर्भुवः स्वः वायो इहागच्छ च तिष्ठ च ॥२६॥
ओं आ नो नियुद्भिः शतिनी-
भिरुद्धरं सहस्रिणीभिरुपयाहि यज्ञम् ।
वायो अस्मिन् सवने मादयस्व
यूयं पात स्वस्तिभिः सदा नः ॥२७॥
पूर्वे शुक्रपूर्वभागे ह्याकाशं नीमपुष्पकैः ।
ओं भूर्भुवः स्वः आकाश आगच्छात्र च तिष्ठ च ॥२८॥
ओं घृतं घृतपावानः पिबत वसां वस
पावानः पिबतान्तरिक्षस्य हविरसि स्वाहा ।
दिशः प्रदिशः आदिशो विदिश उद्दिशो
दिग्भ्यः स्वाहा पूजयामि नमामि च ॥२९॥
राहोर्दक्षे च नैर्ऋत्यां श्वेतपुष्पाक्षतादिभिः ।
ओं भूर्भुवः स्वोऽश्विनाविहागच्छत तिष्ठतम् ॥३०॥
ओं या वां कशा मधुमत्यश्विना सूनृतावती ।
तया यज्ञं मिमिक्षतामश्विनौ पूजयामि च ॥३१॥
धूपं दीपं च नैवेद्यं देवान् प्रार्प्य नमामि च ।
अथ पूर्वादिकाष्ठासु चेन्द्रादीनाह्वयेन्मखी ॥३२॥
पूर्वे ओं भूर्भुवः स्वश्चेन्द्र इहागच्छ च तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३३॥
आग्नेय्यां ओं भूर्भुवः स्वरग्ने आगच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३४॥
दक्षिणे ओं भूर्भुवः स्वः यम चागच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३५॥
नैर्ऋत्यामों भूर्भुवः स्वः निर्ऋते चैहि तिष्ठा च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३६॥
पश्चिमे ओं भूर्भुवः स्वः वरुणागच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३७॥
वायव्यामों भूर्भुवः स्वः वायो आगच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३८॥
उत्तरे ओं भूर्भुवः स्वः कुबेरागच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥३९॥
ईशान्यामोंभूर्भुवः स्वः ईशानागच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥४०॥
ईशानपूर्वयोर्मध्ये ब्रह्माणमाह्वयामि च ।
ओं भूर्भुवः स्वः ब्रह्मन्नत्रागच्छ च तिष्ठ च ॥४१॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
निर्ऋतिवारुणमध्येऽनन्तं ह्वयामि नौमि च ॥४२॥
ओं भूर्भुवः स्वश्चानन्त इहागच्छ च तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ॥४३॥
अथ मण्डलमध्यस्थपितामहादि चाह्वयेत्॥
ओं भूर्भुवः स्वः ब्रह्मन्निहागच्छ च तिष्ठ च ॥४४॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः शिव इहागच्छ च तिष्ठ च ॥४५॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः विष्णो इहागच्छ च तिष्ठ च ॥४६॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः गणपते इहागच्छ च तिष्ठ च ॥४७॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः लक्ष्मि इहागच्छ च तिष्ठ च ॥४८॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं पञ्चनद्यः सरस्वतीमपियन्ति सस्रोतसः ॥४९॥
सरस्वती तु पञ्चधा सा वै देशेऽभवत् सरित् ।
ओं भूर्भुवः स्वः सरस्वति इहागच्छ च तिष्ठ च ॥५०॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं अम्बेऽम्बिकेऽम्बालिके न मा नयति कश्चन ॥५१॥
ससस्त्यश्वकः शुभद्रिकां कांपीलवासिनीम् ।
ओं भूर्भुवः स्वः दुर्गे इहागच्छ च तिष्ठ च ॥५२॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः क्षेत्रपाल इहागच्छ च तिष्ठ च ॥५३॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः भूतानि इहागच्छत तिष्ठत ॥५४॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः विश्वकर्मन्निहागच्छ च तिष्ठ च ॥५५॥
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
देशकालौ प्रसंकीर्त्य यज्ञसिद्ध्यर्थमुत्तमम् ॥५६॥
करोमि पूजनं सर्वदेवानां चन्दनादिभिः ।
ओं सूर्यादिनवग्रहेभ्यो नमः शान्तिदा हि नः ॥५७॥
ओं रुद्रादिदेवताभ्यो नमः रक्षाप्रदा हि नः ।
ओमग्न्यादिदेवताभ्यो नमस्तेजःप्रदा हि नः ॥५८॥
ओं गणेशादिलोकप्रपालेभ्यो नम इष्टदाः ।
ओमिन्द्रादिदिक्प्रपालेभ्यो नमः पुष्टिदा हि नः ॥५९॥
ब्रह्मादिविश्वकर्मान्तेभ्यो नमः सम्पदांप्रदाः ।
इति सम्पूज्य च मखी ग्रहवेदीसमीपतः ॥६०॥
भूमौ तत्तन्नाममन्त्रैर्बलिं दद्याच्च तद्यथा ।
गुडौदनं तु सूर्याय सोमाय घृतपायसम् ॥६१॥
मसूरान्नं मंगलाय बुधाय क्षीरमोदनम् ।
दध्योदनं तु गुरवे शुक्राय च घृतौदनम् ॥६२॥
शनये तिलपिष्टं च पायसं राहवे तथा ।
चित्रौदनं केतवे च ह्यन्येभ्यः पायसं बलिम् ॥६३॥
दत्वा ततश्चैशकोणे कलशं स्थापयेन्मखी ।
ओं भूरसीतिमन्त्रेण भूमिस्पर्शनमाचरेत् ॥६४॥
ओं धान्यमसीति मनुना भूमौ धान्यं क्षिन्पेमखी ।
ओमाजिघ्रेतिमन्त्रेण धान्योपरि न्यसेद् घटम् ॥६५॥
ओं वरुणस्येत्युदकं च कलशे परिपूरयेत् ।
ओं वसोः पवित्रेति मनुना वस्त्रं कण्ठे च वेष्टयेत् ॥६६॥
ओं याः फलिनीति मनुना पूगीफलं समर्पयेत् ।
ओं परिवाजेतिमनुना पञ्चरत्नानि निक्षिपेत् ॥६७॥
ओं हिरण्यगर्भेति मनुना हिरण्यं च समर्पयेत् ।
ओं गन्धद्वारेतिमनुना गन्धादिकं समर्पयेत् ॥६८॥
ओं या ओषधीरिति च सवौषधीः समक्षिपेत् ।
अश्वस्थानाद् गजस्थानाद् वल्मीकात् संगमाद् हृदात् ॥६९॥
राजद्वाराद् गोकुलाच्च मृदमानीय निक्षिपेत् ।
ओं काण्डात्काण्डमिति दुर्वां कलशे तु समक्षिपेत् ॥७०॥
ओमश्वत्थेतिमन्त्रेण पञ्चपल्लवकान् क्षिपेत् ।
ओं पवित्रेणस्थमन्त्रेण पवित्राणि विनिक्षिपेत् ॥७१॥
ओं पूर्णा दर्वीति तन्दुलपात्रं च कलशे क्षिपेत् ।
ओं श्रीश्च त इतिमन्त्रेण श्रीफलं कलशे क्षिपेत् ॥७२॥
एवं घटं प्रतिष्ठाप्य वरुणं सलिले ह्वयेत् ।
ओं तत्त्वायामीति मन्त्रेण वरुणं प्रसमाह्वयेत् ॥७३॥
ओं भूर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च ।
पूजयामि नमस्ते च षोडशोपसुवस्तुभिः ॥७४॥
सर्वे समुद्राः सरितस्तीर्थान्यपि सरांसि च ।
जलदाश्च समायान्तु सर्वदुरीतनाशकाः ॥७५॥
सर्वे देवाः कलशे तु प्रतितिष्ठन्ति पावकाः ।
कलशस्य मुखे चेति कलशं चाभिमन्त्रयेत् ॥७६॥
देवदानवमन्त्रेण कलशं प्रार्थयेत् ततः ।
अथ वै सर्वतोभद्रमण्डलस्य च पूजनम् ॥७७॥
प्रागुदीच्यां गता रेखाः कुर्यादेकोनविंशतिम् ।
खण्डेन्दुस्त्रिपदः कोणे, शृंखला पञ्चभिः पदैः ॥७८॥
एकादशपदा वल्ली भद्रं तु नवभिः पदैः ।
चतुर्विंशत्पदा वापी विंशत्या परिधिः पदैः ॥७९॥
मध्ये षोडशभिः कोष्ठैः पद्मष्टदलं स्मृतम् ।
श्वेतेन्दुः शृंखला कृष्णा वल्लीर्नीलेन पूरयेत् ॥८०॥
भद्राऽरुणा सिता वापी परिधिः पीतवर्णकः ।
बाह्यान्तरदलश्वेता कर्णिका पीतवर्णका ॥८१॥
परिध्यावेष्टितं पद्मं बाह्ये सत्त्वं रजस्तमः ।
तन्मध्ये स्थापयेद्देवान् ब्रह्माद्यांश्च सुरेश्वरान् ॥८२॥
देशकालौ च संकीर्त्य देवस्थापनकर्मसु ।
सर्वतोभद्रके षटपञ्चाशद्देवान् समाह्वयेत् ॥८३॥
गृहीत्वा चाक्षतान्मध्ये ब्रह्माणं तु समाह्वयेत् ।
ओं भूर्भुवः स्वः ब्रह्मन्निहागच्छ च तिष्ठ च ॥८४॥
पूजयामि संस्मरामि नमामि गृह्ण पूजनम् ।
उत्तरे ओं भूर्भुवः स्वः सोममावाहयामि च॥८५॥
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
ईशान्याम् ओं भूर्भुवः स्वः ईशानमाह्वयामि च ॥८६॥
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
पूर्वस्यां ओं भूर्भुवः .स्वः इन्द्रमावाहयामि च ॥८७॥
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
आग्नेय्यां ओं भूर्भुवः स्वः अग्निमावाहयामि च ॥८८॥
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
दक्षिणे ओं भूर्भुवः स्वः यममावाहयामि च ॥८९॥
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
नैर्ऋत्याम् ओं भूर्भुवः स्वः निर्ऋतिमाह्वयामि च ॥९०॥
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
पश्चिमे ओं भूर्भुवः स्वः वरुणमाह्वयामि च ॥९१॥
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
वायव्याम् ओं भूर्भुवः स्वः वायुमावाहयामि च ॥९२॥
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
उत्तरे ओं भूर्भुवः स्वः कुबेरमाह्वयामि च ॥९३॥
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
ईशाने ओं भूर्भुवः स्वः ईशानमाह्वयामि च ॥९४॥
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
ईशानपूर्वयोर्मध्ये ब्रह्माणमाह्वयामि च ॥९५॥
ओं भूर्भुवः स्वः ब्रह्मन्निहागच्छ च तिष्ठ च ।
पूजयामि संस्मरामि नमामि सुखदो भव ॥९६॥
वायुसोमान्तरालेऽष्टवसूनावाहयामि च ।.
ओं भूर्भुवः स्वः वसव इहागच्छत तिष्ठत ॥९७॥
पूजयामि संस्मरामि नमामि सुखदा हि नः ।
सोमेशानान्तराले च रुद्रानावाहयामि च ॥९८॥
ओं भूर्भुवः स्वः रुद्रा इहागच्छत तिष्ठत ।
पूजयामि संस्मरामि नमामि सुखदा हि नः ॥९९॥
ईशानपूर्वयोर्मध्ये आदित्यानाह्वयामि च ।
ओं भूर्भुवः स्व आदित्या इहागच्छत तिष्ठत ॥१००॥
इन्द्राग्न्यान्तरभागेऽश्विकुमारावाह्वयामि च ।
ओं भूर्भुवः स्वः अश्विनाविहागच्छतं तिष्ठतम् ॥१०१॥
पूजयामि संस्मरामि नमामि सुखदौ हि नः ।
ओमग्नियमयोर्मध्ये विश्वेदेवान् सपितृकान् ॥१०२॥
आह्वयामि भूर्भुवः स्वः पितरस्तिष्ठताऽत्र च ।
पूजयामि संस्मरामि नमामि सुखदा हि नः ॥१०३॥
यमनैर्ऋतयोर्मध्ये यक्षानावाहयामि च ।
ओं भूर्भुवः स्वः यक्षाः समागच्छत तिष्ठत ॥१०४॥
पूजयामि संस्मरामि नमामि सुखदा हि नः ।
नैर्ऋतिवरुणान्तर्भ्वां भूतनागान् ह्वयामि च ॥१०५॥
ओं भूर्भुवः स्वः भूता इहागच्छत तिष्ठत ।
पूजयामि संस्मरामि नमामि सुखदा हि नः ॥१०६॥
तत्रैव भूर्भुवः स्वः सर्पानाह्वयामि तिष्ठत ।
पूजयामि संस्मरामि नमामि सुखदा हि नः ॥१०७॥
वरुणवाय्वन्तरे च गन्धर्वाप्सरसस्तथा ।
भूर्भुवः स्वश्चार्चयामि स्मरामि च नमामि च ॥१०८॥
तत्रैव भूर्भुवः स्वश्चाप्सरसश्चापि तिष्ठत ।
पूजयामि संस्मरामि नमामि सुखदा हि नः ॥१०९॥
ओं पुञ्जिकस्थली क्रतुस्थली चाप्सरसौ दंक्ष्णवः ।
पशवो हेतिः पौरुषेयो वधः प्रहेतिस्तेभ्यो नमो अस्तु ॥११०॥
ब्रह्मसोमयोर्मध्ये स्कन्दं शूलं च नन्दिनम् ।
भूर्भुवः स्व आह्वयामि स्मरामि च नमामि च ॥१११॥
पूजयामि इह स्थाने समागच्छत तिष्ठत ।
नन्दीश्वराय श्क्राय महाकालाय वो नमः ॥११२॥
ब्रह्मेशानान्तराले च सप्तप्रजापतीन् शुभान् ।
भूर्भुवः स्वः प्रजेशाना इहागच्छत तिष्ठत ॥११३॥
पूजयामि संस्मरामि नमामि सुखदा हि नः ।
ब्रह्मेन्द्रयोर्मध्यभागे दुर्गे चागच्छ तिष्ठ च ॥११४॥
भूर्भुवः स्वः दुर्गामाह्वयामि नौम्यर्चयामि च ।
दुर्गापूर्वे भूर्भुवः स्वः विष्णुमावाहयामि च ॥११५॥
पूजयामि संस्मरामि नौम्यागच्छ च तिष्ठ च ।
ब्रह्माग्न्योर्मध्यके पितॄनाह्वयामि च तिष्ठत ॥११६॥
भूर्भुवः स्वः पितरश्चागच्छतार्चयामि च ।
ब्रह्मयमयोर्मध्ये च मृत्युरोगान् ह्वयामि च ॥११७॥
ओं परं मृत्यो अनुपरे हि पन्था यस्ते
अन्य इतरो देवयानात् ।
चक्षुष्मते शृण्वते ब्रवीमि मानः
प्रजां रीरिषो मोत वीरान् ॥११८॥
पूजयामि संस्मरामि नौम्यागच्छत तिष्ठत ।
ब्रह्मनिर्ऋत्यन्तराले गणेशं चाह्वयामि च ॥११९॥
भूर्भुवः स्वः गणेश इहागच्छ च तिष्ठ च ।
पूजयामि संस्मरामि नमामि सुखदो भव ॥१२०॥
ब्रह्मवरुणयोर्मध्ये अपश्चाह्वयामि च ।
भूर्भुवः स्वः आप इहागच्छत तिष्ठत ॥१२१॥
पूजयामि संस्मरामि नमामि सुखदा हि नः ।
ब्रह्मवायव्यन्तराले च मरुत आह्वयामि च ॥१२२॥
ब्रह्मपादे पृथिवीमावाहयामि नमामि च ।
भूर्भुवः स्वः पृथिवी इहागच्छ च तिष्ठ च ॥१२३॥
पूजयामि संस्मरामि नमामि सुखदा भव ।
तत्रैव सप्तनद्यश्च इहागच्छत तिष्ठत ॥१२४॥
भूर्भुवः स्वश्च गंगाद्याः पूजयामि नमामि च ।
गंगे च यमुने सरस्वति शतद्रुतापिके ॥१२५।
उष्णाऽसिक्नी सप्तनदीः स्मरामि च नमो नमः ।
तत्रैव सप्तवार्धींश्च आह्वयामि नमामि च ॥१२६॥
भूर्भुवः स्वः सागराश्च समागच्छत तिष्ठत ।
पूजयामि संस्मरामि तृप्तिदाः सुखदा हि नः ॥१२७॥
तदूर्ध्वे मेरुमाह्वयाम्यागच्छ चात्र तिष्ठ च ।
भूर्भुवः स्वश्च मेरो त्वां नौमि मे सुखदो भव ॥१२८॥
अथ वै मण्डलाद् बाह्ये सोमादिसन्निधौ क्रमात् ।
उत्तरे तु गदामावाहयामि स्थापयामि च ॥१२९॥
भूर्भुवः स्वश्च गदे इहागच्छ च तिष्ठ च ।
ईशान्यां तु शूलमावाहयामि स्थापयामि च ॥१३०॥
भूर्भुवः स्वश्च शूलक इहागच्छ च तिष्ठ च ।
पूर्वे वज्रमाह्वयामि स्थापयामि नमामि च ॥१३१॥
भूर्भुवः स्वश्च वज्र त्वमिहागच्छ च तिष्ठ च ।
आग्नेय्यां शक्तिमावाहयामि संस्थापयामि च ॥१३२॥
भूर्भुवः स्वश्चैहि चात्रागच्छ तिष्ठ नमामि ते ।
दक्षिणस्यां दण्डमावाहयामि स्थापयामि च ॥१३३॥
नैर्ऋत्यां खण्डहेतिं चावाहयामि नमामि च ।
पश्चिमे पाशमावाहयामि संस्थापयामि च ॥१३४॥
वायव्यामंकुशमावाहयामि स्थापयामि च ।
भूर्भुवः स्वश्च दण्डाद्या इहागच्छत तिष्ठत ॥१३५॥
पूजयामि संस्मरामि नमामि सुखदा हि नः ।
तद्बाह्ये चोत्तरे गौतममाह्वयामि नौमि च ॥१३६॥
ईशान्यां भारद्वाजं चाह्वयामि प्रणमामि च ।
विश्वामित्रं च पूर्वस्यामाह्वयामि नमामि च ॥१३७॥
आग्नेय्यां कश्यपमावाहयामि प्रणमामि च ।
दक्षिणे जमदग्निं चावाहयामि नमामि च ॥१३८॥
नैर्ऋत्यां च वशिष्ठं चावाहयामि नमामि च ।
पश्चिमेऽत्रिमाह्वयामि पूजयामि नमामि च ॥१३९॥
वायव्यां चारुन्धतीमाह्वयामि प्रणमामि च ।
पूर्वे चैन्द्र्यै नमश्चाग्नौ कुमार्यै तु नमो नमः ॥१४०॥
दक्षे ब्राह्म्यै नमो वाराह्यै नैर्ऋत्यां नमो नमः ।
पश्चिमायां चामुण्डायै वैष्णव्यै वायुके नमः ॥१४१॥
माहेश्वर्यै चोत्तरे चेशाने वैनायकीश्रियै ।
नमः प्रपूजयामि संस्मरामि सुखदा हि नः ॥१४२॥
षड्पंचाशद्देवगणानावाह्य परिपूजयेत् ।
इत्याह श्रीहरिर्भक्तदेवायतनकाय तत् ॥१४३॥
मया तेऽभिहितं राधे ऊह्या मन्त्रास्तदर्थगाः ।
धूपदीपसुनैवेद्यैस्तर्पयेद् देवतागणान् ॥१४४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रत्यधिदेवतावाहनलोकपालत्रिदेवदेवीग्रहावाहनादिघटस्थापनसर्वतोभद्रपूजनषट्पञ्चाशद्देवपूजनादिप्रदर्शननामैक
पञ्चाशदधिकशततमोऽध्यायः ॥१५१॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP