संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ११० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ११० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११० Translation - भाषांतर श्रीकृष्ण उवाच-इत्येवं राधिके पूर्वपृथिव्यां सागरान्तिके ।प्राग्ज्योतिषादिदेशेषु रणोऽभूद्दानवान्तकृत् ॥१॥ततस्तेषां विशुद्ध्यर्थं यज्ञं पुनस्तु वैष्णवम् ।शालावतीनदीमूले लाशहासरसस्तटे ॥२॥ब्रह्मपुत्रोत्तरे पार्श्वे शतयोजनविस्तरे ।सरोवराऽभितश्चक्रेऽनादिकृष्णनरायणः ॥३॥समाहूताः प्रजाः सर्वा युद्धदेशीयमानवाः ।विमानैः सर्वतोभद्रैर्घट्या क्रोशसहस्रगैः ॥४॥सर्वे सुराः समायाताः ऋषयः पितरस्तथा ।सप्ताहश्चाऽभवद् यज्ञोऽत्युत्कृष्टहवनादिभिः ॥५॥हव्यानां नहि संख्याऽस्ति रसानां गणनाऽपि न ।भोज्यानामपि नाऽन्तोऽस्ति पेयानां तत्र का कथा ॥६॥अब्जाधिका महीमानाः संहतास्तत्र सात्त्विकाः ।पार्थिवाश्च नरा नार्यो युद्धशुद्धिमभीप्लवः ॥७॥देवानां च महर्षीणां पितॄणां गणना तु न ।आहूतानि च तीर्थानि नदा नद्यश्च सागराः ॥८॥लाशहासरसश्चाप्सु ब्रह्मपुत्राजलेषु च ।शालावत्यास्तथा नद्या मूले तीर्थानि चाययुः ॥९॥शतयोजनविस्तारो भूदेशो देवताश्रयः ।गोलोक इव समभूद् वैकुण्ठ इव चाऽभवत् ॥१०॥ब्रह्मलोक इव वापि ह्यक्षरं चेव वाऽभवत् ।यत्राऽनादिकृष्णनारायणः श्रीपरमेश्वरः ॥११॥स्वयं विराजते यत्र ब्रह्म ब्रह्मर्षयस्तथा ।ऋषयश्च सुराश्चापि जगतां पितरस्तथा ॥१२॥तत्र किं नाम वै न्यूनं राधिके! ऋद्धिवर्जितम् ।यत्र ब्रह्मप्रियाः सन्ति सन्ति वै कल्पवल्लयः ॥१३॥स्वयं ब्रह्मा हरो विष्णुश्चार्यमा तत्र का क्षतिः ।यत्र वह्निः सप्तजिह्वश्चतुर्वेदधरो ह्यजः ॥१४॥पञ्चाननः स्वयं रुद्रस्तत्र का न्यूनता भवेत् ।लोककल्याणदा देवा ईश्वरा यत्र सात्त्विकाः ॥१५॥यत्र मोक्षप्रदाः शुद्धा महर्षयश्च वैष्णवाः ।पावना लोकशुद्ध्यर्थं मिलितास्तीर्थरूपिणः ॥१६॥यत्र प्रवर्तते यज्ञो वैष्णवो वैष्णवैः सुरैः ।तत्र का नाम कल्याणे न्यूनभूमिः प्रजायते ॥१७॥कल्पवल्ल्यस्तथा मुक्ता नदा नद्यो द्रुमास्तथा ।सुरास्तत्त्वानि चाऽजह्रुर्यज्ञसामग्रिकाः पराः ॥१८॥पञ्चगव्यानि सर्वान् वै पाययामासुरीश्वराः ।ऋषयो ये विमानस्था नारायणसहस्थिताः ॥१९॥प्रजानां युद्धगानां च देहशुद्धिं यथाविधि ।कारयामासुरुत्साहात् ततो मन्त्रं च वैष्णवम् ॥२०॥शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वथा ।ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ॥२१॥कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव ॥२२॥ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे ॥२३॥प्रथमं शरणं मन्त्रं द्वितीयं तु समर्पणम् ।षोडशाक्षरयुक्तं च प्रथमं च द्वितीयकम् ॥२४॥तृतीयं रक्षणं मन्त्रं द्वित्रिंशदक्षरं तथा ।चतुर्थं ब्रह्मभावं च हर्यर्धांगप्रदं मनुम् ॥२५॥द्वात्रिंशदक्षरं ददुः ऋषयस्ते चतुर्दश ।मंकणको मंकिरयः कूर्मो प्राचीनबर्हणः ॥२६॥त्रीतः प्रभूतानकश्च रुशायी खासनस्तथा ।अंगश्यामः आरकर्णो ब्रह्मदासो ह्यनामयः ॥२७॥श्यामलर्षिमलयर्षिश्चैते मनून् ददुस्तदा ।हवनोत्तरमेते वै प्रजाभ्यस्तौलसीः स्रजः ॥२८॥ददुश्चाऽब्जप्रमाणाभ्यः प्रजाभ्यः शासनाद्धरेः ।कृष्णनारायणस्वामी श्रीहरिं शरणं मम ॥२९॥यज्ञे मन्त्रं ददुस्ताभ्यः पावन्यश्चाऽकरोत्प्रजाः ।लाशहासलिले सर्वाः स्नापयामास केशवः ॥३०॥शालावत्याश्च सलिले ब्रह्मपुत्रीजले तथा ।एवं सर्वाः प्रजा नारीर्नरान् बालाँश्च बालिकाः ॥३१॥पावयामास भगवान् सर्वज्ञातीयमानवान् ।वह्निं देवान् हव्यरसैः सन्तृप्य पितृदेवताः ॥३२॥पार्षदान् कन्यकाश्चापि सन्तृप्य युद्धरक्षितान् ।भोजयामास भगवान् मिष्टान्नैरब्जमानवान् ॥३३॥यज्ञप्रसादमासाद्य कृतकृत्याश्च तेऽभवन् ।अवभृथं विधायैव सभायां बालकृष्णकः ॥३४॥अजमाज्ञापयामास पारितोषिकहेतवे ।ब्रह्मा नत्वा बालकृष्णं प्रभुं श्रीकृष्णवल्लभम् ॥३५॥प्रकाशं प्राह सर्वाभ्यः प्रजाभ्योऽभयदानकम् ।परब्रह्माऽक्षरातीतः सर्वावतारकारणम् ॥३६॥वासुदेवादिकव्यूहा उत्पद्यन्ते यतः खलु ।कालो महापूरुषश्च माया यस्य तु शक्तयः ॥३७॥अवताराश्च धामानि जायन्ते यस्य मूर्तितः ।सोऽयं श्रीबालकृष्णोऽस्ति स्वामिश्रीकृष्णवल्लभः ॥३८॥कंभराश्रीसुतः श्रीमद्गोपालबालको हरिः ।अश्वपट्टसरःक्षेत्रेऽक्षरक्षेत्रे निवासकृत् ॥३९॥कुंकुमवापिकासंस्थः प्रभापारवतीपतिः ।कृष्णाब्रह्मप्रियाराधारमालक्ष्मीपतिः प्रभुः ॥४०॥माणिकीललिताहंसामञ्जुलासगुणापतिः ।जयाशान्तादयामुक्तादेवीहैमीकलापतिः ॥४१॥सतां स्वामी मुक्तिकान्तः सृष्टिस्वामी परेश्वरः ।सर्वधामेशोऽन्तरात्मा देहिनां फलदः स्वयम् ॥४२॥यदाश्रयेण ज्ञातव्यं प्राप्तव्यं नावशिष्यते ।यत्परो न समो येन कश्चिदन्यो न विद्यते ॥४३॥आरुणैः प्रार्थनीया या मुक्तिः शाश्वतिका परा ।तस्या दाता त्वयं स्वामी पतिः कान्तः परो हरिः ॥४४॥परामुक्तिः समेष्टव्या ह्येतस्माच्छ्रीहरेर्जनाः ।अस्माकं विजयस्त्वस्य प्रतापेन सदाऽस्ति वै ॥४५॥नारायणाद्याः सततं यं भजामः स एव सः ।अस्य मूर्तिं पूजयध्वं भजध्वं त्वेनमेव च ॥४६॥सेवामस्य प्रकुरुध्वं तिष्ठध्वं वचनेऽस्य च ।अस्य वाणी महावेदा अस्य क्रिया वृषो महान् ॥४७॥अस्य मूर्तिः सदा सेव्या ह्ययं ध्येयः सदा जनैः ।अस्य स्पर्शाद् पवित्रा वै जायन्ते जडचेतनाः ॥४८॥युद्धे हतास्तु ये देवा देवपक्षास्तथा च ये ।सजीवाः सन्तु ते सर्वे कृपयाऽस्य क्षणादिह ॥४९॥पृथ्व्यां जलेऽम्बरे ये वा मृता देवानुसारिणः ।शीघ्रं भवन्तु दिव्यास्ते समायान्तु हरिं प्रति ॥५०॥इत्युक्त्वा जलमादाय कमण्डलौ हरेः पदात् ।चिक्षेप चाम्बरे ब्रह्मा जलं तन्मेघसदृशम् ॥५१॥वर्धमानं द्रुतं च प्राऽसरद् भूव्योमवारिषु ।अमृतं तत्तदा भूत्वा जीवयामास वै मृतान् ॥५२॥सुरपक्षान् सर्वजीवान् कृत्रिमानपराँस्तथा ।तदेव जलमेवाऽभूत् स्पृष्टं दानवसुप्तिषु ॥५३॥तथापि दानवा नैव सजीवा अभवँस्तदा ।श्रीशस्वामिकृष्णनारायणस्येच्छा हि तादृशी ॥५४॥स्पृष्टं समं सुरपक्षा जीविता न तु दानवाः ।अथ ब्रह्म तदा तेभ्यो ददौ मन्त्रचतुष्टयम् ॥५५॥जीवितेभ्यो हरिस्तत्र प्रददौ पारितोषिकम् ।विजेतृभ्यस्तथा तत्र ददौ सुपारितोषिकम् ॥५६॥देहद्वयं मुक्तियोग्यं चैकं परं तु भूस्थितम् ।प्रेषयामास तान् सर्वान् मुक्तियोग्यान् पदेऽक्षरे ॥५७॥भूयोग्यान् भगवानाह स्वयं प्रसन्नमानसः ।यज्ञहव्यं प्रसादं च पानं मिष्टं सुभोजनम् ॥५८॥गृह्णन्तु चेति ते सर्वे भुक्तवन्तस्तदाज्ञया ।अथ राजकुमाराँश्च ऋषीन् सैन्यानि चापि च ॥५९॥समाहूय हरिः प्राह प्रजाश्च सकलास्तथा ।पाविता वै मया देशा भवतां तीर्थरूपिणः ॥६०॥कृता मोक्षप्रदा नद्यो नदाः सरांसि पर्वताः ।दैत्यदानवनाशोऽति कृतश्चात्र भुवस्तले ॥६१॥एते राजकुमाराश्च वैष्णवास्ते ममाश्रिताः ।मया नृपासनेष्वेव स्थाप्यन्ते मम बालकाः ॥६२॥प्रजाश्चापि भवत्यो मे बालिकाः सन्ति सर्वथा ।नृपाऽऽज्ञायां प्रवर्तन्तु ममाऽऽज्ञैषा हि शाश्वती ॥६३॥मम भक्तिं प्रकुर्वन्तु मान्या मे ऋषयस्तथा ।शृण्वन्त्वपि विभागेन यथा राज्यं ददामि तत् ॥६४॥अयं ब्रह्मा प्रजानां च पितामहः स्वयं प्रभुः ।यस्य नाम वदाम्यस्मै किरीटं प्रददातु सः ॥६५॥जलपानद्वीपभूमिर्दीयते सूर्यकेतवे ।फिलीपद्वीपसंघाता दीयन्ते बीजजंगिने ॥६६॥वारणीयद्वीपभूमिः सारकेताय दीयते ।आर्द्रमानद्वीपभूमिः रक्तकेशाय दीयते ॥६७॥दीयते प्राचीनराज्यं विज्ञविहंगमाय च ।पिंगचिपिंगराज्यं तु पिंगकेशाय दीयते ॥६८॥मंगूभूमिर्दायते च आहवमंगलाय तु ।मञ्चुरणोऽर्प्यते प्रभाकिरीटाय प्रदेशकः ॥६९॥लाशहाख्यप्रदेशश्च त्रीतर्षये प्रदीयते ।त्रीतवित्तेतिनाम्ना च प्रसिद्धं राज्यमस्तु तत् ॥७०॥ऋषिराज्यं भवत्वेतद् वसन्तु तत्र चारुणाः ।छायाशरीररूपाश्च ब्रह्मात्मज्ञानवेदिनः ॥७१॥कारुराज्यं दीयते च कूर्मिणे तु महर्षये ।ऋषिराज्यं तदप्यस्तु वैष्णवं पावनं सदा ॥७२॥इलादेशस्य वै राज्य स्वयं ब्रह्मा करोतु च ।ब्रह्मदेशः सदा चाऽस्तु तीर्थं चैरावती नदी ॥७३॥पन्नामनदिकाभूमिं विष्णुः प्रशास्तु सर्वदा ।श्यामदेशो ब्रह्मपूर्वे पन्नाम्नीतीर्थमस्तु च ॥७४॥प्राक्चयनाख्यभूमेश्च रक्षकोऽस्तु शिवः सदा ।विनायकाश्च प्राचीनरक्षकाः सन्तु तत्पराः ॥७५॥अंगशिक्षांगदेशानां राजाऽपि शंकरः स्वयम् ।स्वगणैः सहराज्यं तच्छास्तु प्राचीनदक्षिणम् ॥७६॥सुमातृके प्रदेशे च तिष्ठन्तु मातरः सदा ।शिवसत्यो रक्षणार्थं सामुद्रदैत्यनाशिकाः ॥७७॥एवमेतानि राज्यानि भवन्तु वैष्णवानि वै ।इट्येवं राधिके कृष्णनारायणेन भाषितम् ॥७८॥ब्रह्मा च प्रददौ तस्मै तस्मै राज्यकिरीटकम् ।हरिर्ददौ स्वयं चापि विष्णवेऽजाय शंभवे ॥७९॥तिलकं कैसरं कृत्वा कण्ठीं मालां च तौलसीम् ।नूतनेभ्यश्च प्रददौ बालकृष्णः स्वयं तदा ॥८०॥अथाऽऽह च हरिस्तेभ्यो राजभ्यो हितकृद्वचः ।गुरवोऽपि मया वोऽत्र दीयन्ते भक्तिहेतवे ॥८१॥कर्वरीजलपानानां गुरुः कूर्मीति वै ऋषिः ।प्राचीनानां फिलीपानानां गुरुः शंभुर्महेश्वरः ॥८२॥प्राचीनोत्तरभागानां गुरुः प्राचीनबर्हणः ।श्यामलानां चिपिंगानां गुरुः श्यामलको मुनिः ॥८३॥मलयानां मलयर्षिरिलाया ब्रह्मदासकः ।लाशहानां गुरुस्त्रीतो लूशानां लूशयस्तथा ॥८४॥वारणानां मातरश्च गुर्व्यो बोध्याः ऋषिप्रियाः ।आर्द्रमानगुरुर्ब्रह्मा ब्राह्माणामपि विश्वसृट् ॥८५॥मंगूजानां मंकणको गुरुस्तद्देशवासिनाम् ।मंचूराणां प्रजादीनां मंकिरयो गुरुर्मतः ॥८६॥भूतानां तु प्रभूतानः पन्नामानामनामयः ।प्राक्चयनप्रदेशानां चयनर्षिर्गुरुर्मतः ॥८७॥अंगशिक्षांगदेशानामंगश्यामलको गुरुः ।आराकाणामारकर्णः खसीनानां तु खासनः ॥८८॥एते तद्देशराजानां प्रजानां गुरवः सदा ।महर्षयो मया दत्ता महाभागवतोत्तमाः॥८९॥स्वीचक्रुस्तेऽपि राजानो वैष्णवा वैष्णवान् गुरून् ।हर्षं प्रापुश्च ते सर्वे ऋषयो भूभृतः प्रजाः ॥९०॥अथ श्रीभगवान् भक्तहृदयज्ञः प्रजाऽऽर्त्तिहा ।अब्जरूपधरो भूत्वा मिमिले सर्वदेहिनः ॥९१॥चरणौ प्रददौ सर्ववक्षस्सु चिह्नशोभितौ ।अष्टकोणश्चोर्ध्वरेखा स्वस्तिको यववज्रकौ ॥९२॥जाम्बूफलं ध्वजोंऽकुशः पद्मं दक्षपदेऽभवन् ।त्रिकोणः कलशश्चापि गोष्पदं च धनुष्यकम् ॥९३॥मीनाऽर्धचन्द्रकौ व्योम वामे तु चरणेऽभवन् ।कच्छपश्च गरुडश्च शिखरं करिहंसकौ ॥९४॥विमानं सूर्यमेवैते पादग्रन्थेरधोऽभवन् ।दक्षे पदे हरेस्तत्र घुटिकाऽड्गुष्ठदिग्भवा ॥९५॥वामे तु घुटिकानिम्ने लक्ष्मीः सौधं द्रुमश्च गौः ।सिंहासनं च पञ्चैते पदे समभवन् हरेः॥९६॥अथ मीनध्वजधनुश्चक्रस्वस्तिकशूलिनम् ।पद्मबाणदण्डयुतं दक्षं करं तु सिद्धिदम्॥९७॥निर्भयचक्रसहितं श्रीरेखं समयूरकम् ।वंशीचिह्नं कल्पवल्लीयुतं चाऽश्ववृषान्वितम्॥९८॥वामं करं तु शुभदं कृत्वा द्वयोस्तदाऽञ्जलिम् ।प्रजानां च नृपादीनां प्रददौ मूर्द्धसु प्रभुः॥९९॥मुद्रिकाः कल्पफलदाः प्रददौ प्रतिमानवम् ।कल्पमूर्तिं निजां पूजाकर्मणे प्रददौ प्रभुः ॥१००॥अन्नवस्त्रर्द्धिबाहुल्यं प्रददावाशिषस्तथा ।ददौ दिव्यं दर्शनं च परधामविराजितम् ॥१०१॥राधिके! कृपया यत्र प्रसन्नः परमेश्वरः ।तत्र त्रिगुणजीवानां समो लाभो हरेर्भवेत् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्राग्ज्योतिषादिदेशानां वैष्णवनृपव्यवस्था, ऋषिव्यवस्था, कृपावर्षणं, दिव्यदर्शनं चेत्यादिनिरूपणनामादशाधिकशततमोऽध्यायः ॥११०॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP