संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २८५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २८५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २८५ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके! वाहिनीं वीक्ष्याऽम्बरे विमानरूपिणीम् ।शंकरस्य महीमानाः शिवेश्वरस्तथा नृपः ॥१॥कृष्णयानीं नमस्कृत्य स्वागतार्थं द्रुतं तदा ।वादित्रकुशलान् सर्वानाज्ञापयन् गवादिकान् ॥२॥वादयितुं च वादित्रोत्तमानि तूर्यवेदिनः ।वाद्यघोषा अभवँश्च तदाऽम्बरान्तगाः सुखाः ॥३॥मांगलिकास्तारजन्या भेरीजन्याश्च शोभनाः ।व्यंगुलादिकजन्याश्च शंखजन्याश्च दूरगाः ॥४॥मयूरोत्थास्तथा शब्दा वंशीवीणानिनादनाः ।जलयन्त्रादिजन्याश्च गालजन्याः शुभावहाः ॥५॥मृदंगकरतालादिजन्याश्चाऽनलयन्त्रजाः ।वायुस्तरकृताः शब्दा व्योमगीतानि चाऽभवम् ॥६॥अप्सरसां कण्ठशब्दा योगिनीनां च गीतयः ।मिष्टा वेदादिनारीणां सरस्वतीनिनादनाः ॥७॥दूरमिष्टस्वरास्तत्राऽभवन् व्योमान्तगामिनः ।अश्रूयन्त शुभास्ते च विमानेषु विहायसि ॥८॥तान् शब्दान् वै समाकर्ण्याऽऽश्चर्यपरा विमानगाः ।ददृशुस्तां विशालां सुभूमिं वाराणसीमयीम् ॥९॥सर्वे विमानगा गंगावरणामध्यगां पुरीम् ।दशयोजनविस्तीर्णां वैकुण्ठसदृशीं तदा ॥१०॥पश्चोत्तरे ददृशुश्च विशालं नूतनं कृतम् ।वरणायास्तटे शिवपुरं विंशतियोजनम् ॥११॥मयं च विश्वकर्माणं समाहूय विधापितम् ।कैलासमपरं किं वा गोलोकमपरं च वा ॥१२॥स्थितं कोटिविधुक्लृप्तं तथा कोटिरविप्रभम् ।बहुभौमं चाम्बरे संस्थितं किं वा त्रिशूलगम् ।दिव्यं कैलासमेवैतन्मेनिरे तद्विमानगाः ॥१३॥शिवेश्वरेण स्वपुत्र्याः मांगल्योत्सवसिद्धये ।निर्मापितं महीमाननिवासार्थं पुरं हि तत्॥स्वर्णप्राकारसंशोभं कोटिप्रासादराजितम् ॥१४॥स्वर्णमन्दिरसच्छालं सुवर्णकलशान्वितम् ।सुवर्णध्वजसंबोध्यं शातभौमं समन्ततः ॥१५॥कुबेरनगरी यत्र यत्रेशानपुरी तथा ।इन्द्रपुरी तथा कोणे वह्निपुरी प्रकोणके ॥१६॥वारुणी नगरी यत्र धर्मपुरी प्रकोणके ।मरुतां नगरी कोणे ब्रह्मपुरी प्रकोणके ॥१७॥सूर्यपुरी तथा विष्णुपुरी कोणे विराजते ।मध्ये देवनिवासाश्च प्रासादाः शतभूमयः ॥१८॥उद्यानाऽऽवृतप्रपार्श्वाश्चातिसुगन्धिसंभृताः ।धवला हिमशैलाश्च यद्वत् शशिनिभास्तथा ॥१९॥सर्वस्मृद्धिश्रिताः सर्वे प्रासादा नूतनाः कृताः ।चन्द्रशालाः प्रशोभन्ते ग्रहमार्गगता इव ॥२०॥नैसर्गिकप्रभास्रावा मणयो यत्र भित्तिषु ।नैसर्गिकप्रकाशाश्च कम्मानिकासु सन्ति हि ॥२१॥तोरणेषु सुधास्रावा विद्यन्ते कामवल्लिकाः ।स्तंभेषूर्ध्वप्रदेशेषु विद्यन्ते कामपादपाः ॥२२॥वलभीषु च विद्यन्ते पयोनद्यश्च कामजाः ।ऊष्मा यथापेक्षिता च कल्पतारोद्भवाऽस्ति च ॥२३॥शिवपुर्यां च परितः प्रतिप्रासादके तथा ।प्रतिप्रासादभूमौ च विद्यन्ते कामधेनवः ॥२४॥कामरूपधरा दिव्या व्योमचाराः सुखप्रदाः ।कल्पकन्याश्च विद्यन्ते प्रत्येकभूमिमास्थिताः ॥२५॥दासा दास्यो दिव्यवर्णा विद्यन्ते सेवकास्तथा ।सर्वे संकल्पजा दिव्या सेवार्थं निहितास्तदा ॥२६॥देहसंवाहिकाश्चापि गायिका नृत्ययोषितः ।सर्वाः संकल्पजास्तत्र शंकरेण निधापिताः ॥२७॥सर्वरसाः सर्वगन्धा सर्वरूपाः सुशोभिनः ।प्रासादाः सर्वशब्दाश्च सर्वस्पर्शा भवन्ति च ॥२८॥सौवर्णासनशोभाश्च सिंहासनगजासनः ।मृदुकोमलशय्याश्च विद्यन्ते यत्र वेदिकाः ॥२९॥बृस्यो बहुविधाः सन्ति पर्यंकाः सुखदायिनः ।आस्तरणानि दिव्यानि कौशेयानि समन्ततः ॥३०॥और्णानि मृदुरम्याणि विचित्राणि शुभानि च ।रंगचित्राणि चञ्चद्भावन्ति प्रत्याश्रयाणि च ॥३१॥गेन्दुकानि पार्श्वकानि कशिपवश्च कोमलाः ।गुप्तदोराण्यमूल्यानि स्वर्णकटानि यानि च ॥३२॥निहितानि च तेष्वेव प्रासादेषु हि शंभुना ।प्रेंखा दोलाः सवल्ल्यश्च मृदुशय्यासमन्विताः ॥३३॥लम्बन्ते यत्र वल्लीभिः शोभिताऽऽन्दोलनार्थिकाः ।विमानानि स्वल्पदेहान्यपि भूमिगमानि च ॥३४॥वायुमार्गेण च गतिमन्ति सन्ति गृहे गृहे ।यद्द्वारा चोर्ध्वभूमौ च जनाः स्वस्वनिवासने ॥३५॥व्योममार्गात्प्रविशन्ति निस्सरन्ति विमानकैः ।सोपानान्यपि निःश्रेणीबद्धानि मणिमन्ति च ॥३६॥स्वर्णपात्राणि सर्वाणि कल्पपात्राणि सन्ति च ।अक्षय्यस्थालिकास्तत्र कल्पघटाः प्रसन्ति च ॥३७॥मणिमन्ति समग्राणि तलानि च गृहे गृहे ।आदर्शाः स्वच्छभावन्तः प्रकाशन्ते गृहे गृहे ॥३८॥कपाटानि च देवानां सृष्टिदृष्टिमयानि च ।पेटिका मञ्जुषाद्याश्चाऽक्षयार्थवत्य एव च ॥३९॥वेषाः समस्ताः सुशोभा विद्यन्ते च गृहे गृहे ।सुगन्धद्रव्यपात्राणि तैलकेसरकाणि च ॥४०॥कस्तूरीकर्पूरस्थाल्यो भवन्ति वै गृहे गृहे ।रसकुल्या दधिकुल्या मधुकुल्याश्च शर्कराः ॥४१॥इक्षुदण्डा घृतकुल्याः सुधावाप्यो गृहे गृहे ।पीयूषकुण्डिकाः सन्ति चामृतानां ह्रदास्तथा ॥४२॥फलानां चापि पुष्पाणां कमलानां ह्रदास्तथा ।कन्दानामार्द्रशुष्काणां बीजानां चापि संग्रहाः ॥४३॥हेतीनां रम्यरंगाणां द्यूतानां साधनान्यपि ।श्रवाणां दर्शनानां च यन्त्राण्यपि गृहे गृहे ॥४४॥चैत्यपुत्तलिकाः सन्ति कर्मचार्यो गृहे गृहे ।रसशालाः पाकशाला विद्याशालाश्च भूगृहाः ॥४५॥गह्वराणि स्नानशालाश्चान्नशाला गृहे गृहे ।पेयशालाः शान्तिशाला रतिशाला गृहे गृहे ॥४६॥प्रच्छन्ननिद्राशालाश्च वितर्दिका गृहे गृहे ।शृंगारशाला विविधा वधूशालाः पृथग्विधाः ॥४७॥वृद्धशालाश्च सुगमाः कल्पवस्तुसमन्विताः ।शौचशालास्तथा शुद्धिशालाः सन्ति गृहे गृहे ॥४८॥भोग्यशाला विचित्राश्च सर्वसाधनसंभृताः ।सभाशालास्तथा विहारालयाश्च गृहे गृहे ॥४९॥वाहनानि समस्तानि स्थलजाऽर्णवजानि च ।वायुजानि च तिर्यञ्चि द्वारि द्वारि कृतानि च ॥५०॥गोपुरेषु महासिंहा गजाश्चत्वरवर्तिनः ।गरुडा मन्दिरोर्ध्वे च शार्दूला गोपुरोपरि ॥५१॥पर्यश्चाप्सरसश्चापि गण्यश्च योगिनीगणाः ।चेतनास्तत्र तिष्ठन्ति महीमानप्रसेविनः ॥५२॥विशेषो राधिके! तत्र शंकरेण विधापितः ।यस्य वासार्थमेवाऽस्ति यद् गृहं तत्र तत्र तु ॥५३॥स एव स्वकुटुम्बेन राजते प्रतिमाविधः ।सचेष्ट इव राजा वा देवो दैत्योऽसुरोऽपि वा ॥५४॥प्रासादेषु तथा तत्त्वं निहितं गुप्तभित्तिषु ।यो यो वसति प्रासादे स द्विरूपः प्रजायते ॥५५॥भ्रमो भवति सर्वेषां कोऽत्र सत्यः परश्च कः ।न विदन्ति च ये बिम्बं भ्रमन्ति प्रतिबिम्बके ॥५६॥अफलाश्च परावृत्त्य बिम्बं ते मार्गयन्ति हि ।तत्तत्प्रमाविधुरास्ते भ्रमे प्रमां हि मन्वते ॥५७॥जले स्थलं स्थले जलं जले तेजोभिलोकिता ।पृथ्व्यामाकाशभानं च भ्रमन्ति महीमानकाः ॥५८॥सर्वत्रशंकरश्चापि सूक्ष्मरूपः प्रदृश्यते ।मायैषा शांकरी तत्र प्रासादेषु विधापिता ॥५९॥व्यजनैश्चाऽनिलदेवः सेवायां प्रतिमानवम् ।वर्तते च यथापेक्षं सर्वमानसरञ्जनः ॥६०॥अदितिश्चान्नदात्री च वर्तते कन्यकात्मिका ।संकल्पोपस्थिता भूत्वा दत्वा याति तिरःस्थितिम् ॥६१॥ओषधयः शंकरेण प्रासादेषु गृहे गृहे ।स्थापिताः कानका वृक्षा विजयास्तबका नवाः ॥६२॥सिंहव्याघ्रादिचर्माणि चेतनानीव मध्यतः ।प्रासादेषु स्थापितानि सुन्दराणि गृहे गृहे ॥६३॥आभूषणानि नारीणां वेषाश्च सुभगास्तथा ।शृंगारद्रवपात्राणि स्थापितानि गृहे गृहे ॥६४॥भक्ष्यभोज्यानि सर्वाणि लेह्यचोश्यानि यानि च ।आस्वाद्यानि च पेयानि निहितानि गृहे गृहे ॥६५॥एकैका चन्द्रमःस्थाली पयोदाऽमृतदायिनी ।सुखदा स्थापिता पूर्णा शंकरेण गृहे गृहे ॥६६॥वसन्तश्च समाहूतः स्थापितः शिवपत्तने ।एतादृशं शिवपुरं वरपक्षनिवासनम् ॥६७॥ददृशुर्व्योमगाः सर्वे चाऽद्भुतं विश्वकर्मकृत् ।द्वितीयं ददृशू रम्यं पार्वतीपत्तनं वरम् ॥६८॥कन्यापक्षमहीमानाऽऽवासार्थं कारितं तु यत् ।न न्यूनमस्मात् सर्वांशे वस्तुष्वपि मनागपि ॥६९॥विंशतियोजनायामं वरणाप्राग्भुवस्तले ।द्वयोर्दिव्याऽभिनवयोः पुरयोर्मध्यवतीं च ॥७०॥राजते पार्वतीशस्य प्रासादोऽयुतशृंगवान् ।विश्वकर्मकृतश्चायं मयेन च परिष्कृतः ॥७१॥निशेशाऽऽदित्ययोर्मध्ये मेरोः शृंगमिवाऽऽबभौ ।पार्वतीपत्तने राधे! शिवसम्बन्धिनः खलु ॥७२॥कन्यापक्षाश्च ये त्वासन् न्यूषुस्ते तत्र शोभने ।भूतनाथः कोटिगणसमन्वितो हि शंकरः ॥७३॥पिंगराजः शंकरश्च ईशानः केतुमालगः ।कामरूपा सती कामाक्षिणी न्यूषुश्च तत्र ते ॥७४॥नवजीवद्वीपराजः कामनायकनामवान् ।त एते शंकराः सर्वे न्यूषुः पार्वतीपत्तने ॥७५॥श्रीकृष्णो भगवान् साक्षाच्छंकरस्य पिता हि सः ।कोटिगोपांगनागोपैः सहोवास च तत्र ह ॥७६॥संकर्षणो व्यूहरूपो भगवान् कोटिपार्षदः ।उवास पार्वतीपुर्यां कोटिकृष्णसमन्वितः ॥७७॥महामाया कृष्णशक्तिः साऽप्युवास च तत्र ह ।महाकालो जगद्धर्ता जरामृत्युसमन्वितः ॥७८॥कोटिशक्तिसमैश्वर्ययुतश्चोवास तत्र च ।सदाशिवो हि भगवान् वैराजस्य पिता हि सः ॥७९॥सोऽपि शिवायुतस्तत्रोवासैव पार्वतीपुरे ।रुद्राः सर्वे तथा रुद्र्यः रुद्रसृष्टिगणादिकाः ॥८०॥महीमाना पार्वतीपत्तने न्यूषुः सुखान्विताः ।शिवः कैलासवासश्च तथा कोटिगणान्वितः ॥८१॥यमराजः कोटिदूतैर्युतश्चोवास तत्पुरे ।अग्निश्च देवताः सर्वविधा न्यूषुश्च तत्पुरे ॥८२॥कुबेरश्च निर्ऋतश्च योगिनीचक्रमित्यपि ।यक्षाश्च राक्षसाश्चापि भूताः प्रेताः पिशाचकाः ॥८३॥वैनायकाश्च कूष्माण्डा वेतालका गणास्तथा ।वेतालिन्यश्च शाकिन्यो डाकिन्यश्चण्डिकादिकाः ॥८४॥ब्रह्मचर्यो मातरश्च दुर्गाश्च शक्तयश्च याः ।काल्यश्चापि महाकाल्यो भैरवा भद्रकास्तथा ॥८५॥न्यूषुस्ते पार्वतीसौधनगरे सुखशायिनः ।ईश्वरा वैकुण्ठवासाश्चाव्याकृतपरास्तथा ॥८६॥अमृतस्थास्तथा सौराश्चान्द्रा न्यूषुश्च तत्र ह ।मुनयः सिद्धयोगाश्चावधूता लिङ्गिनस्तथा ॥८७॥योगिनश्चर्षयश्चापि पितरो न्यूषुरित्यपि ।ग्रहाश्च तारकाश्चापि नक्षत्राणि च केतवः ॥८८॥दैत्याश्च दानवाश्चापि न्यूषुस्तत्र पुरे तदा ।स्वर्गीया लोकपालाश्च क्षेत्रपालादिकास्तथा ॥८९॥भुवर्वासाः पावनाश्च कुलदेवो हनूयुतः ।मानवाश्चापि राजानः पातालस्थाः फणीश्वराः ॥९०॥हाटकेशस्तथा ज्योतिःस्वरूपाश्च प्रशक्तयः ।गान्धर्वा गणिकाश्चापि सूताश्च मागधादयः ॥९१॥विद्याध्राः किन्नराश्चापि शैला हिमालयादयः ।ऋषयोऽपि ज्वराश्चापि विघ्नाश्च विषसाधकाः ॥९२॥वृक्षा वल्ल्यश्च तत्त्वानि क्रूराः कालस्य मूर्तयः ।वृश्चिकाद्याः कामरूपा न्यूषुः पार्वतीपत्तने ॥९३॥एते चान्ये महीमानाः शंकरस्य गणादयः ।पार्वतीपत्तनवासाः सर्वेऽम्बरं विलोक्य च ॥९४॥कृष्णस्य वाहिनी व्योम्ना त्वायातेत्यवगत्य च ।तूर्णं व्यंगुलनादैश्च भूत्वा सज्जाः शिवगृहम् ॥९५॥कुटुम्बाद्यैश्च सहिताः सवाद्यमंगलश्रयाः ।सभूषावेषशोभाश्चाऽऽययुः स्वागतहेतवे ॥९६॥प्रजाश्चापि तदा वाराणस्याः सर्वाः समाययुः ।धन्यं भाग्यं स्वं मन्वाना प्रोद्वाहः कृष्णयोरिति ॥९७॥सोपदाः सफलाश्चापि सपुष्पहारमालिकाः ।अन्वीयुः पार्वतीशस्य मन्दिरं तूर्णमेव ताः ॥९८॥शिवेश्वरो द्रुतं नैजं कैलासं दिव्यपूरुषम् ।हिमाद्रिं च तथा दिव्यं पूरुषं बहुविस्तृतम् ॥९९॥जगादाऽम्बरदेशे च विमानाधारकं स्थलम् ।सुदिव्यं भवितुं तत्र क्षणं स्वागतहेतवे ॥१००॥राधिके! द्रुतमेवाऽमू कैलासश्च हिमालयः ।अन्तरीक्षे स्तरं दिव्यं भूमिरूपं स्थिरास्पदम् ॥१०१॥कैलासमपरं तत्र व्यधातां धामनूतनम् ।शिवाद्याः शिवपक्षाश्च तूर्णं ययुस्तदम्बरे ॥१०२॥धाम्नि वै नूतने रम्ये वाहिनीस्वागताय ह ।आश्चर्यं चाम्बरे प्रापुर्विमानस्था जनाऽनुगाः ॥१०३॥शिवेश्वरमहैश्वर्यं वीक्ष्य मुग्धास्तदाऽभवन् ।प्रशसंसुर्ब्रह्मरूपं ब्रह्मात्मानं हरं तदा ॥१०४॥समृद्धं वै महालक्ष्मीपितरं पार्वतीपतिम् ।श्रीमद्गोपाकृष्णाद्याः प्रसेदुर्वीक्ष्य सम्पदः ॥१०५॥शंकराद्याः कृष्णयानीं वीक्ष्य प्रसेदुरेव च ।घरस्परं महैश्वर्यं वीक्ष्याऽतिमुमुहुस्तदा ॥१०६॥राधिके यद् द्वयोर्गर्वहरा लक्ष्मीः कुमारिका ।गर्वहरो बालकृष्णः स्वयं कुमारकोऽस्ति च ॥१०७॥द्वयोर्भगवतोश्चात्रांऽशयोर्योग्यसमागमे ।विकसन्ति तदंशा वै प्रोद्वाहः कृष्णयोरिति ॥१०८॥यत्राऽहं तव कान्तोऽस्मि कृष्णः संकर्षणः शिवः ।यत्र विष्णुर्महाविष्णुर्बालकृष्णः परेश्वरः ॥१०९॥सर्वे सृष्टिप्रणेतारस्तत्राऽऽश्चर्यं नु किं भवेत् ।सर्वं संघटते राधे! प्रोद्वाहः कृष्णयोर्यतः ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने काशीवाहिनीसम्मानार्थं शिवेश्वरकारितवादित्रनिनादनानि, अम्बरात् काशिकायाः शिवपुरस्यपार्वतीपुरस्य वीक्षणम्, पुरवर्णनम्, पार्वतीपत्तनीयकन्यापक्षीयमहीमानसहितस्य शिवेश्वरस्य वाहिनीस्वागतार्थमम्बरे घटिकास्थायिकैलासरचनमित्यादिनिरूपणनामा पञ्चाशीत्यधिकद्विशततमोऽध्यायः ॥२८५॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP