संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २६२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २६२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २६२ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके राजा त्वश्वपाटलसंज्ञकः ।लोमशेन समं सोमतीर्थे वै प्रथमं ययौ ॥१॥तत्र स्नात्वा च विधिना दत्त्वा दानान्यनेकशः ।यूपस्थलीं नमस्कृत्य रामतीर्थं ययौ ततः ॥२॥अश्वपाटल उवाच-कथं तीर्थमिदं जातं महर्षे रामनामकम् ।समासेन कथामेतां प्रश्रावय पुरातनीम् ॥३॥श्रीलोमश उवाच-भाणवीर्योऽभवत् सिंहज्ञातीयो नृपतिः पुरा ।गोपनाथादिखण्डस्य राज्य करोति शोभनम् ॥४॥शत्रुजयप्रदेशाँश्च शास्ति धर्मधरो नृपः ।रामरामेतिरामेतिरामादित्येति सर्वदा ॥५॥कृष्णकृष्णेतिकृष्णेतिकृष्णादित्येति वै तथा ।जपति स्वकुटुम्बेन सहितो वैष्णवः खलु ॥६॥प्रजास्तस्य सुखस्थानाः सुखालयाः सुखे स्थिताः ।भजन्ते च सदा रामं कृष्णं गोविन्दमच्युतम् ॥७॥धर्मं करोति नित्यं च भाणवीर्योऽतिथावपि ।साधुषु देवकार्येषु दानहोमप्रदक्षिणाः ॥८॥एवं वै वर्तमानस्यैकदा कष्टं हि भौतिकम् ।समुत्पन्नं भालदेशनृपो नाम्ना क्षमाभृतः ॥९॥विजयार्थं स्वसैन्येन निर्ययौ चाऽनुसागरम् ।साभ्रमतीं समुत्तीर्य धवलाख्यान् प्रदेशकान् ॥१०॥विजित्य भाणवीर्यस्य राष्ट्रं जेतुमुपाययौ ।सैन्यं क्षमाभृतस्याप्युद्धतं ग्रामान् पुराणि च ॥११॥अटति स्म निजान् कृत्वा प्रदेशान् सिंहरायिकाम् ।राजधानीं विजेतुं वै तूर्णमन्तिकमाययौ ॥१२॥सिंहराज्या नगर्या वै परितः सैन्यचक्रकम् ।कृत्वाऽऽवृणोद् राजधानीं दूतं चाप्रेषयन् नृपम् ॥१३॥राजवाक्यं जगादापि दूतो गृहाण वश्यताम् ।यद्वा युद्धं प्रदेह्यत्र राज्यं वा सकलं ततः ॥१४॥भाणवीर्यो जगादापि दूतं क्षमाभृतस्य ह ।नाऽन्यायो विद्यते राज्ये नाऽधर्मो विद्यते तथा ॥१५॥ईज्यते भगवान् रामः कृष्णश्च सर्वदा मया ।रक्ष्यन्ते साधवः सर्वे पूज्यन्तेऽतिथयः सदा ॥१६॥राज्यं रामस्य शरणे मयाऽर्पितं विभाव्यते ।नाऽत्राऽस्ति वश्यताऽन्यस्य युद्धं नैव नरैः सह ॥१७॥राज्यदानं कृतं रामे कथमन्येन भुज्यते ।अहं तु तत्प्रधानोऽस्मि योत्स्यते भगवान् स्वयम् ॥१८॥वद दास्ये न वै राज्यं करिष्येऽपि न वश्यताम् ।योधनं भगवानेव करिष्यति निजार्थकम् ॥१९॥सन्नद्धो भव राजेन्द्र गर्वं मा वह चेति वै ।वद क्षमाभृतं यद्वा याहि स्वभवनं प्रति ॥२०॥यद्वा मित्रस्वरूपेण स्वागतं ते करोमि च ।यथेष्टं मे पुनश्चात्राऽऽवेदयेति विलोकये ॥२१॥दूतो गत्वा जगादेदं यथोक्तं च ततः स च ।क्षमाभृतोऽप्रेषयच्च दूतं सज्जो भवेति च ॥२२॥युद्धं कृत्वा गृहीष्येऽहं राज्यं मा मदमावह ।नहि नारायणो युद्धे रक्षिष्यति प्रभक्तकम् ॥२३॥इति संप्रेषयित्वैव दूतं युद्धस्य सूचकान् ।भेरीब्यंगुलशंखानां निनादान् समकारयत् ॥२४॥यन्त्रशब्दान् विविधाँश्चाऽकारयत् दुर्गसन्निधौ ।दुर्गपालान् गोपुरस्थान् द्वाररक्षकराँस्तथा ॥२५॥बन्धयित्वा स्ववशगान् कृत्वा क्षमाभृतो नृपः ।प्रविवेश नगर्यां वै सिंहराज्यां ससैन्यकः ॥२६॥प्रजास्त्रेसुः कम्पमानाः सस्मरुः राममच्युतम् ।कृष्णनारायणं देवं रक्षकं परमेश्वरम् ॥२७॥राजसौधं प्रगत्वैव क्षमाभृतो बलान्वितः ।भाणवीर्याद् बाहुयुद्धं ययाचे राष्ट्रकं च वा ॥२८॥भाणवीर्यो महाभक्तः समदृग् वै क्षमाभृतम् ।स्वागतेन समदृष्ट्याऽमानयच्च जगौ तदा ॥२९॥राजन् युद्धे मनुष्याणां नाशो हिंसा भवेदिति ।जयो वाऽपजयो वाऽपि मयि त्वयि भविष्यति ॥३०॥स्वस्वराज्ये स्थितौ चाऽवां विजयस्थौ न संशयः ।नहि तृष्णाख्यतन्तूनां विच्छेदोऽन्तो भविष्यति ॥३१॥भज कृष्णं हरिं रामं वृथा क्लेशं च मा वह ।न मे राज्यं न ते राज्यं न क्षितिः सह यास्यति ॥३२॥न सैन्यं बान्धवा भृत्या धनानि राष्ट्रकं प्रजाः ।सह यास्यन्ति मरणे मृतौ न क्षणनिर्णयः ॥३३॥मया कृष्णार्पितं राज्यं न मे राज्यं विशिष्यते ।रामराज्ये वृथा गृध्नां मा समावह पार्थिव ॥३४॥बाहुयुद्धं बलं पृथ्व्या न ते मेऽपि कथंचन ।शस्त्रयुद्धं हि सैन्यस्य परस्यैव बलं हि तत् ॥३५॥बलं रामात् प्रसंपाद्यं यद्बलं सहगं भवेत् ।तद्विना चाऽफलं सर्वं बलं निर्बलमेव तत् ॥३६॥क्षमाभृत उवाच-राजा भूत्वा साधुवादान् वदस्येव हि निर्बलः ।नेयं राजकुले साधो रीतिर्यशस्करी क्वचित्। ॥३७॥नात्र रामो न वै कृष्णो न युद्धे रक्षको हरिः ।बलजय्यं भवेद् राष्ट्रं युद्धधर्मः सनातनः ॥३८॥देहि युद्धेन वा राज्यं शरणागतिमावह ।अन्यथा त्वां निगडे वै कृत्वा नेष्ये तमोगृहम् ॥३९॥भाणवीर्य उवाच--निगडा रचिताः श्रीमद्रामेण न त्वया नृप ।दुष्टार्थे निगडा योग्या यद्यहं तादृशस्तथा ॥४०॥निगडे संभविष्यामि मा चिन्तां तत्र वै कुरु ।अदुष्टस्य न निगडो यथा ते रोचते कुरु ॥४१॥परेश्वरेण रचिता भूमिर्जलं च वह्नयः ।वायुः प्राणा गगनं च शब्दाद्याश्चेन्द्रियाणि च ॥४२॥शरीरं रचितं तेन राज्यं तेनैव निर्मितम् ।राजपदं प्रदत्तं च तेनैव परमात्मना ॥४३॥यस्य राज्यं जगत् सर्वं यद्दत्तं प्रकरोम्यहम् ।राज्यं राजन् करोम्येवं तद्दत्तं त्वं सुखी भव ॥४४॥मा च गृधः परस्याऽन्नं परेशस्य करे स्थितम् ।चातितृष्णो जनो नश्येत् समूलः सपरिग्रहः ॥४५॥राज्ञा कार्ये सदा चेशदत्ताद् देयं परात्मने ।पूजनेऽर्पणमेवाऽत्र त्वं तथा भक्तिमावह ॥४६॥अनाददानो गृह्णानो राजँस्त्वं दोषमुग्रकम् ।मा सवहाऽत्र भूमौ वै मानवे मोक्षसाधने ॥४७॥पश्य राजन् राज्यभूमौ कर्षुका यदि वत्सरे ।द्विवत्सरयोश्च वा त्रिवत्सरेषु करादिकम् ॥४८॥यदि नैव ददत्येव राज्ञे ते दोषभागिनः ।राजदण्ड्या भवेयुस्ते गृहान्निष्कासितास्तथा ॥४९॥क्षेत्रवाटीविहीनाश्च भवेयुः राज्यदण्डिताः ।करदानेन निर्दोषाः कराऽदानेन दोषिणः ॥५०॥कर्षुकस्य गृहवाटीक्षेत्रोद्यानादिकं च यत् ।नृपस्यैव भवत्येव कराऽऽदाननिमित्तकम् ॥५१॥कर्षुकस्तत्र कृष्याद्यैर्जीवत्येव करप्रदः ।कर्षुकेण नृपो नैव विस्मर्तव्यः कदाचन ॥५२॥यदि राजा विस्मृतः स्यात् कर्षुको दण्डभाग् भवेत् ।करं दत्वा नृपं स्मृत्वा जीवत्येव ह्यबाधितः ॥५३॥एवमेव जगद् राजन् राज्यं श्रीपरमात्मनः ।पृथिवी निर्मिता तेन जलं तेजोऽनिलोऽनलः ॥५४॥शरीरं निर्मितं तेन द्रव्यमन्नं रसादयः ।नरा नार्यः पुत्रपशुवृक्षवल्लीगृहादयः ॥५५॥दिवा रात्रिः सूर्यचन्द्रौ सुखं शमः कुटुम्बकम् ।सम्पद्भोज्यं च पेयं च सर्वं तस्यैव राष्ट्रकम् ॥५६॥तस्मै राज्ञे समर्प्यो वै कस्मै यज्ञात्मको हि सः ।अनिवेद्याऽसमर्प्याऽपि करं नारायणस्य वै ॥५७॥कर्षुकाश्च वयं सर्वे भुंक्ष्वहे चेदनर्पितम् ।तर्हि दण्डस्य पात्राणि भवेम नात्र संशयः ॥५८॥तस्माद् राजन् नहि पृथ्वी ते मे वापि कदाचन ।पृथ्व्यां स्थितैश्च वाऽस्माभिः कर्षुकत्वेन पाल्यते ॥५९॥स एव सम्राड् राजाऽस्ति मा युद्धं कुरु पार्थिव ।मया वा तेन साकं वा भुञ्जीथास्तेन तेऽर्पितम् ॥६०॥तेन वास्यमिदं सर्वं यत् किञ्चिज्जगत्यां हि तत्॥तेन दत्तं प्रभुञ्जीथा मा गृधोः यत्परस्य वै ॥६१॥नैजं मुक्त्वाऽर्पयित्वैव हरये मोक्षमावह ।मोक्षराज्यं परं राज्यं प्राप्नुहीति निबोध मे ॥६२॥क्षमाभृत उवाच-भूपपथो मोक्षपथो ज्ञानपथः पृथक् त्रयः ।युद्धपथो नृपाणां वै तत्र ज्ञानं न युज्यते ॥६३॥सर्वं नारायणस्यैव बलवान् यः स विन्दते ।भुंक्ते राज्यं समृद्धं चेद् राजधर्मो हि योधनम् ॥६४॥एष त्वां निगडे कृत्वा राजन् हरामि राष्ट्रकम् ।इत्युक्त्वा सहसा क्षमाभृतो बबन्ध भाणकम् ॥६५॥सकुटुम्बं च सामात्यं कोशं च राजमन्दिरम् ।भाणवीर्यो हरे राम रामकृष्ण हरेहरे ॥६६॥बालकृष्ण कृष्णकृष्ण लक्ष्मीनाथ हरेहरे ।एवं चकार भजनं निगडस्थोऽपि निर्भयः ॥६७॥कुटुम्बं भजनं चक्रे निर्भयं भगवद्बलम् ।क्षमाभृतश्च मुमुदे राज्यं प्राप्तमकण्टकम् ॥६८॥भक्तप्रियो हि भगवान् भक्तसाहाय्यदः प्रभुः ।वैकुण्ठस्थः प्रभुः श्रीमान् सितापतिः परेश्वरः ॥६९॥शुश्राव भजनं तस्य भाणवीर्यस्य चोत्तमम् ।सिता प्राह हरिं तत्र किमिदं कीर्तनं बहु ॥७०॥श्रूयते तीव्रसंवेगं कान्त केन समीरितम् ।रामादित्यस्तदा प्राह पश्य लक्ष्मि स्वभक्तकम् ॥७१॥निगडस्थं भाणवीर्यं सुराष्ट्रे सिंहराजके ।पत्तने च निजे क्षमाभृतेन निहितः खलु ॥७२॥सिताऽपश्यन्निगडस्थं भक्तं राजानमेव सा ।उत्थाय सहसा रामं समुत्थाय सपार्षदा ॥७३॥आजगाम क्षणात् पृथ्व्यां चाश्वपट्टसरोऽन्तिकम् ।अनादिश्रीकृष्णनारायणं ब्रह्मप्रियास्तथा ॥७४॥सह नीत्वा सिता रामं सैन्यं व्यरचयत्तदा ।चतुरंगं च युद्धार्थं व्योमगं शीघ्रगामि च ॥७५॥भक्तस्य रक्षणार्थं वै युद्धतूर्याण्यवादयत् ।सिंहराजीनगर्यास्तु प्राकारस्य समन्ततः ॥७६॥चक्रव्यूहं पृतनायाः कृत्वा क्षमाभृतं नृपम् ।चेतयामास युद्धार्थं सोऽपि सैन्येन संयुतः ॥७७॥युद्धार्थं त्वाययौ शीघ्रं संग्रामोऽभून्महोल्बणः ।दशसाहस्रयोद्धारः क्षमाभृतस्य भेदिताः ॥७८॥शरैर्बाणैस्तोमरैश्च वज्रैश्चक्रैः कृपाणकैः ।क्षमाभृतो धृतो जीवसहः पाशैर्महाभटैः ॥७९॥भाणवीर्यं च निर्बन्धं चकार हि सिता स्वयम् ।कृष्णनारायणो रामस्तस्मै ददौ स्वदर्शनम् ॥८०॥ब्रह्मप्रिया ददुश्चापि दर्शनं नृपयोषिते ।कुटुम्बाय प्रजाभ्यश्चाशीर्वादान् लोमशो ददौ ॥८१॥अहं राजन् लोमशो वै मन्त्रं ददेऽस्य वैष्णवम् ।राज्यं भक्ताय दत्त्वैव क्षमाभृतं निबध्य च ॥८२॥विसृज्य तस्य देशं च कुंकुमक्षेत्रकं प्रति ।भाणवीर्यं सवंशं च रामादित्यं सपार्षदम् ॥८३॥आनाय्याऽश्वसरोवारौ स्नापयामास शुद्धये ।हतानां मोक्षणं प्रादाद् भगवान बालकृष्णकः ॥८४॥रामादित्यः समुवास सपार्षदगणस्तदा ।आदृतः सत्कृतश्चापि सरस्यत्राऽऽप्लवं व्यधात् ॥८५॥तत्तीर्थं रामतीर्थं वै राजन्नेतत् ततोऽभवत् ।सितातीर्थं मुक्तितीर्थं सरस्येतन्निगद्यते ॥८६॥भाणवीर्येण वै चात्र मन्दिरं कारितं शुभम् ।रामादित्यो हि सितया सहितश्चात्र शोभते ॥८७॥पार्षदैः सहितश्चापि धृतकार्मुकहेतिकः ।एवं भक्तस्य रक्षा वै कृता श्रीपरमात्मना ॥८८॥भाणतीर्थं तथा ख्यातं वैकुण्ठतीर्थमित्यपि ।ईशानतः पश्चिमे वै वर्तते सोमतीर्थकात् ॥८९॥अत्र स्नाहि जलं पीत्वा तर्पित्वा भक्तितः पितॄन् ।देहि दानानि विप्रेभ्यः सद्भ्यः सतीभ्य इत्यपि ॥९०॥सर्वदानफलं चात्र लप्स्यसे त्वल्पदानतः ।पृथ्वीदानफलं चात्र फलमात्रप्रदानतः ॥९१॥स्वर्गदानफलं चात्र धेनुदानप्रदानतः ।लक्ष्मीदानफलं चात्र कन्यादानप्रदानतः ॥९२॥मोक्षदानफलं चात्राऽभयदानप्रदानतः ।इत्युक्तो राधिके राजा भाणवीर्यो महाबलः ॥९३॥भक्तराड् विधिना स्नानदानार्हणानि संव्यधात् ।ध्यानं चक्रे क्षणं रामादित्यस्य परमात्मनः ॥९४॥रामस्य दर्शनं तस्य तेजोमध्ये हृदन्तरे ।जातं तुतोष राजाऽपि लोमशोऽपि समाधिना ॥९५॥ददर्श दिव्यदृष्ट्या वै स्मारितः कृष्णवल्लभः ।दृष्टः साक्षात्ततो रामोऽन्तर्धानं प्रजगाम ह ॥९६॥इत्येवं चेतनं तीर्थं रामादित्याभिधं परम् ।राधिके स्मरणाच्चापि रामदर्शनकारकम् ॥९७॥पापतापहरं शत्रुसंकटादिविनाशकम् ।वैकुण्ठवासदं रम्यं विष्णोश्च मन्दिरं शुभम् ॥९८॥यत्र मृताः पशवोऽपि यान्ति वैकुण्ठमुत्तमम् ।यत्र स्नाता नरा नार्यो यान्ति वैकुण्ठमुत्तमम् ॥९९॥यत्र रामह्रदे स्नात्वा प्रयान्ति सत्यतः परम् ।सकामाः सुरलोकं वा निष्कामाश्चाक्षरं पदम् ॥१००॥प्रयान्ति राधिके सम्पूजिताः पार्षदसत्तमैः ।श्रवणात्पठनाच्चास्य तत्सर्वं फलमाप्नुयात् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामश्वपाटलो रामादित्यतीर्थं प्राप्य भाणवीर्यभक्तकथां श्रुत्वा विधिना स्नानदानादिकं चकार राज्ञोः मिथः संवादश्चेत्यादिनिरूपणनामा द्वाषष्ट्यधिकद्विशततमोऽध्यायः ॥२६२॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP