संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २२८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २२८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२८ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके सप्तमीप्रातर्मुहूर्ते चोत्तमे पुनः ।मखकार्यं लोमशाद्यैः कृतं पूर्वदिने यथा ॥१॥प्रोक्षणं स्वस्तिवागादि पुण्याहवचनं तथा ।देवानां सम्प्रबोधश्च पूजनं च विधानतः ॥२॥आरार्त्रिकं बलेर्दानं महानैवेद्यकानि च ।जलार्पणं तथा ताम्बूलार्पणं पितृतर्पणम् ॥३॥अग्नावाहुतयश्चापि सर्वेषां हव्यलाभनम् ।आरार्त्रिकं च देवानां विप्राणां दक्षिणादिकम् ॥४॥पुष्पाञ्जलिस्ततः परिहारश्चेत्यभवन् क्रमात् ।एवं निवर्तिते कार्ये राजभिर्यजमानकैः ॥५॥श्रीहरेराज्ञया सर्वे महीमानोत्तमादयः ।हव्यानि मिष्टभोज्यानि बुभुजुश्च ततः परम् ॥६॥लक्षायुताद्या मनुजा बुभुजुर्दीनवर्गिणः ।अथ विश्रान्तिमासाद्य सायं तत्राऽभवत्सभा ॥७॥अनादिश्रीबालकृष्णस्वामी नारायणाधिपः ।प्रजाभ्यो हितकृद्वाक्यान्यादिदेश कृपापरः ॥८॥यज्ञश्चाहं परब्रह्म वह्निर्मुखं तु मे मतम् ।तन्मुखेन हविः सर्वं ग्रसामि भक्षयामि च ॥९॥मन्मूर्तौ ब्रह्मरन्ध्रे मेऽक्षरंधाम विराजते ।केशेषु सर्वमुक्ता मे मुक्तान्यो भ्रकुटौ मम ॥१०॥मुखे नेत्रे गण्डयोश्च कपोलयोश्च कर्णयोः ।श्मश्रुषु चाप्यवताराः सर्वे वसन्ति मस्तके ॥११॥चिबुके नासिकादण्डेऽवतारिण्यो वसन्ति मे ।कण्ठे व्यूहा वासुदेवादयो वसन्ति चेश्वराः ॥१२॥स्कन्धे पृष्ठे महामाया प्रकृतिर्या प्रकीर्त्यते ।प्रधानपुरुषः कालो भूमा पुरुष इत्यपि ॥१३॥महाविष्णुस्तथा रुद्रः सदाशिवो विराडपि ।सर्वे त्वेते पार्श्वयोर्मे वर्तन्ते कुक्षिसंश्रिताः ॥१४॥ईश्वराण्यो महादेव्यो महालक्ष्म्यश्च वै श्रियः ।सर्वास्ताः शक्तयो वक्षोभागे वसन्ति मे स्त्रियः ॥१५॥ब्रह्मविष्णुमहेशाद्याः सिद्धाश्चेश्वरकोटयः ।वसन्ति नाभिभागे मे सपत्नीका ममोदरे ॥१६॥ऋषयः पितरो देवा वसन्ति जघने मम ।यक्षा रक्षांसि दैत्याश्च दानवा गुप्तरोमसु ॥१७॥गुप्ते कामादिका देवा वसन्ति राजसा नृपाः ।नितम्बे भूतकूष्माण्डाः प्रेतपिशाचकोटयः ॥१८॥सक्थ्नोर्मे मानवाद्याश्च जान्वोर्मे चारणादयः ।जंघयोर्मे तलवासा दैत्याद्याः संवसन्ति हि ॥१९॥पत्फणयोः सर्पनागा वसन्ति च सरीसृपाः ।वृक्षवल्लीप्रभृतयो वसन्ति रोमसु द्रुमाः ॥२०॥कीटपतंगशलभाः पक्षिणः पशवस्तथा ।शारीरक्षरणस्था मे वसन्ति परितः सदा ॥२१॥इत्येवं मयि सर्वा वै जडचेतनसृष्टयः ।वसन्तीति मयि तृप्ते तृप्ताः सर्वे मदात्मकाः ॥२२॥विष्णुयागे महायागे मां प्रपूज्य परेश्वरम् ।मद्भक्तान् भोजयेद् यस्तु फलं तस्याऽश्वमेधजम् ॥२३॥लक्ष्मीनारायणं मां यः पूजयित्वा मखे द्विजान् ।भोजयेत् स लभेदत्र वाजपेयक्रतोः फलम् ॥२४॥कांभरेयं बालकृष्णं मखे यः पूजयेच्च माम् ।साधून् संभोजयेत्तस्य राजसूयक्रतोः फलम् ॥२५॥गोपालबालं गोविन्दं मखेऽत्र पूजयेत्तु माम् ।सतीः साध्वीर्भोजयेच्च फलं तस्यातिरात्रजम् ॥२६॥पुरुषोत्तमसंज्ञं मां मखेऽत्र पूजयेत्तथा ।भोजयेद्बालकान् यः स पौण्डरीकफलं लभेत् ॥२७॥कृष्णनारायणं मां यः पूजयेदध्वरे तथा ।अनाथान् भोजयेत्तस्याऽग्निष्टोमाऽध्वरजं फलम् ॥२८॥ब्रह्मप्रियापतिं मां योऽध्वरेऽत्र पूजयेत्तथा ।कन्यका भोजयेद् यः स गवायनफलं लभेत् ॥२९॥पिशंगीकान्तं मां भक्त्याऽध्वरेऽत्र पूजयेत्तु यः ।ब्रह्मयतीन् भोजयेच्च लभेत् सोमक्रतोः फलम् ॥३०॥श्रीराधामाणिकीनाथं श्रीकृष्णं मां प्रपूजयेत्॥गोपगोपीर्भोजयित्वा यायाद्विश्वजितः फलम् ॥३१॥प्रभापारवतीनाथं पूजयेन्मां मखे तथा ।भोजयेच्च महीमानान् सौत्रामण्याः फलं लभेत् ॥३२॥गौरीनाथं च मां भक्त्या पूजयेदध्वरेऽत्र यः ।रुद्रयागफलं यायाद् भोजयित्वा हि कर्मठान् ॥३३॥अमरीस्वामिनं मां यः पूजयेदत्र वै मखे ।अमरीर्भोजयित्वा च ब्रह्मयज्ञफलं लभेत् ॥३४॥ब्राह्मीनाथं च मां भक्त्या मखेऽत्र पूजयेत्तथा ।ब्राह्मीः साध्वीर्भोजयित्वा महारुद्रफलं लभेत् ॥३५॥लाक्ष्मणीस्वामिन मां च मखेऽत्र पूजयेत्तथा ।लभेन्नारायणफलं प्रभोज्य सांख्ययोगिनीः ॥३६॥आब्रिक्तिस्वामिनं मां च मखेऽत्र पूजयेत्तथा ।जलहारीर्भोजयित्वा जलमेधफलं लभेत् ॥३७॥उष्णालीस्वामिनं मां च मखेऽत्र पूजयेत्तथा ।पाचिनीर्भोजयेद् यः स लभेदन्नक्रतोः फलम् ॥३८॥ईश्वरीस्वामिनं मां च मखेऽत्र पूजयेत्तथा ।मखभृत्यान् भोजयेद् यः स लभेन्मखजं फलम् ॥३९॥अनादिश्रीकृष्णनारायणं सर्वावतारिणम् ।मुक्तपतिं च दुःखहालक्ष्मीकान्तं तु योऽध्वरे ॥४०॥पूजयेद् भोजयेत् सर्वान् सर्वमेधफलं लभेत् ।मूर्तिमन्तं गोचरं मां प्रीणयित्वाऽत्र चाध्वरे ॥४१॥यद्यदिच्छेन्मम भक्तस्तत्तत्सर्वं समाप्नुयात् ।दाताऽहं सर्वनाथोऽस्मि सर्वं ददामि सेविने ॥४२॥दानान्यत्र मखे शक्त्या देयानि धर्मकर्मिणे ।दानैर्यत् सुकृतं चात्र तद्भवेदक्षयं ध्रुवम् ॥४३॥यज्ञविधो गृही दिव्यं किंकिणीजालमण्डितम् ।अर्कप्रभं समारुह्य विमानं याति मत्पदम् ॥४४॥अन्नानां च फलानां च दानं वै समिधां तथा ।ओषधानामम्बराणां पत्राणां दानमित्यपि ॥४५॥भवेद् ददानो दीर्घायुः स्वर्गभाङ् मोक्षभाक् ततः ।संहितापुस्तकदानं यः करोति स गच्छति ॥४६॥स्वर्गं सत्यं च वैराग्यं मोक्षं मे चाऽक्षरं पदम् ।यद्यदिष्टतमं लोके यच्चापि दयितं गृहे ॥४७॥तत्तत् स्वार्थं प्रदेयं वै तदेवाऽक्षयमिच्छता ।न दानं यशसे दद्यान्न भयेन न लोभतः ॥४८॥परलोकहितायैव देयं पात्राय मुक्तये ।विद्यावते ह्यनाथाय चार्थिने शीलयोगिने ॥४९॥साधवे दीयते स्यादक्षयं तद्वै महाफलम् ।मम भक्ताः सर्वसहा निस्पृहा जितमानसाः ॥५०॥सर्वभूतहिताः सन्तस्तेभ्यो दत्तं महाफलम् ।सन्तस्तुष्टास्तारयन्ति दातॄन् सहस्रवंशजान् ॥५१॥देवालयं धर्मशालां सन्मठान् कारयेद् दृढान् ।यावत्य इष्टिकास्तत्र चिता देवालयादिषु ॥५२॥तावन्त्यब्दसहस्राणि स्वर्गेषु मोदते कृती ।मम मन्दिरनिर्माता मम धामाभिगच्छति ॥५३॥प्रतिष्ठया पारमेष्ठ्यं प्रासादेनैश्वरं पदम् ।पूजावृत्त्या ब्रह्मलोकं प्राप्नुयान्नात्र संशयः ॥५४॥सुधादिभिर्लेपयित्वा जीर्णोद्धारं प्रकारयेत् ।सम्मार्जयेल्लेपयेच्च सेवयेत् प्रतिमां मम ॥५५॥कूपवापीतडागानि मदर्थंं कारयेदपि ।गावः पिबन्ति सलिलं साधवो मानवास्तथा ॥५६॥सर्वाणि चापि सत्त्वानि तृषार्तानि पिबन्ति च ।तीर्थालये च तत्पुण्यमप्रमेयं हि जायते ॥५७॥प्रासादस्याऽभितो रोपणीया वृक्षा हि शाखिनः ।आरामाश्चापि कर्तव्या विश्रान्त्यर्थं तु देहिनाम् ॥५८॥फलोपयोगिनो वृक्षास्तथा पुष्पोपयोगिनः ।समित्पत्रोपयोगाश्च पितृदेवोपभोगदाः ॥५९॥एततत्पुण्यमनन्तं वै सर्वस्मृद्धिप्रदं भवेत् ।भक्तियुक्तं कृतं तत्तु मम धामप्रदं भवेत् ॥६०॥गृहस्थैर्वा धनाढ्यैश्च राजभिस्तु विशेषतः ।तीर्थभूमिः सदा कार्या सजीवना महोत्सवैः ॥६१॥यज्ञभूमिः सदा पुण्या नदी पुण्या क्रतोस्तटी ।गोयाजनी मेदिनी सा सदा मोक्षकरी मता ॥६२॥अत्र वासेऽपि लोकानां याम्यानां दर्शनं न वै ।अत्र मनुर्धृतो येन वैष्णवस्तस्य मोक्षणम् ॥६३॥मम पूजा कृता येन तस्यापि मोक्षणं भवेत् ।पत्रं पुष्पं फलं तोयं चान्नं येन मखेऽर्पितम् ॥६४॥तस्य मुक्तिं करिष्यामि नयिष्ये मेऽक्षरं पदम् ।अहो यज्ञ इति प्राज्ञो गुणग्राही भवत्यपि ॥६५॥तस्य पापाब्धिमेवाऽहं ज्वालयिष्यामि केशवः ।यज्ञे धृतं च वस्त्रं च पात्रं पायसमित्यपि ॥६६॥यः प्रदास्यति भक्त्या तं नयिष्ये मेऽक्षरं पदम् ।गोदानं पृथिवीदानं गृहदानं विधास्यति ॥६७॥कन्यादानं पुत्रदानं कुमारदानमित्यपि ।स्वर्णदानं रूप्यदानं यानवाहनदानकम् ॥६८॥वाटिकोद्यानदानं च छत्रदानं गजार्पणम् ।यः करिष्यति यज्ञेऽत्र तं नयिष्येऽक्षरं पदम् ॥६९॥आत्मार्पणं तथा ब्रह्मार्पणं च गुरवेऽर्पणम् ।सद्भ्योऽर्पणं च यत्किञ्चिद् यथाशक्ति मखेऽत्र वै ॥७०॥यः करिष्यति भक्तात्मा दास्येऽस्मै चाक्षरं पदम् ।एवमुक्त्वा ततो राधेऽनादिश्रीबालकृष्णकः ॥७१॥मन्त्रान् ददौ मनुष्येभ्यो मखिभ्यस्तत्र वैष्णवान् ।ततः सन्ध्यां हरिश्चक्रे देवारार्त्रिकमाचरत् ॥७२॥ईशानपानशिष्टाद्या राजाद्याः श्रीहरेरपि ।आरार्त्रिकं प्रचक्रुश्च पूजां पूष्पाञ्जलीन् ददौ ॥७३॥प्रजाश्च भोजयामासुर्महीमानान् समागतान् ।यज्ञीयान् कर्मठान् देवान् सर्वाश्च देहिनोऽपि च ॥७४॥आगन्तुकान् कौतूहलान्निरीक्षकान् जनानपि ।आगतान् विगताँश्चापि भोजनानि जनादयः ॥७५॥कारयामासुरत्यर्थं हरेः कुटुम्बकानि च ।मिष्टान्नाद्यैर्विचित्रैश्च तत्तत्सृष्ट्युचितैरपि ॥७६॥सर्वसृष्टिनिवासाँश्च भोजयामासुरीश्वराः ।जलपानानि मिष्टानि ताम्बूलानि ददुस्ततः ॥७७॥रात्रावासन् कथाश्रावाः प्रदर्शनानि वै ततः ।निद्रारामास्ततश्चासन् सर्वे वै देहिनो निशि ॥७८॥यथोचितं विरामस्थाः प्रातर्जजागरुर्द्रुतम् ।मंगलैर्वाद्यघोषैश्च गीतिभिर्देवयोषिताम् ॥७९॥सूतमागधबन्दीनां यशोगानैः समन्ततः ।अष्टम्यां राधिके प्रातर्जजागार हरिः स्वयम् ॥८०॥कृताह्निकः कृतपूजः पितरौ स्वौ पुपूज ह ।ब्रह्मप्रियाद्याः सर्वाश्च हरिं पुपूजुरीश्वरम् ॥८१॥श्रीहरिर्लोमशं नत्वा जग्राहाशीर्वचस्ततः ।राजानो राजभृत्याश्च राज्ञ्यः कृष्णं परेश्वरम् ॥८२॥पुपूजुश्चन्दनाद्यैश्च पपुश्च चरणामृतम् ।ततो मुहूर्तसद्भावे श्रुत्वा वाद्यध्वनिं शुभम् ॥८३॥हरिर्यज्ञस्थले भक्तैः समेतो मण्डपे ययौ ।कृतशुद्धिर्हरिश्चापि राजानः कर्मठास्तथा ।अपरा देवकोट्यश्चेश्वरावतारकोटयः ॥८४॥मानवाः ऋषयो देवाः पितरः स्थावरास्तथा ।जंगमा नरनार्यश्च मण्डपे तूर्णमाययुः ॥८५॥सामग्र्यो हव्यरूपिण्यो हव्यवाहाश्च वह्नयः ।हव्यदा यजमानाश्च यज्ञे तत्र समाययुः ॥८६॥विप्राः कर्मप्रयोक्तारो वेदाः स्वराश्च गीतयः ।काश्यप्यश्च प्रजाः सर्वा मण्डपे तत्र चाययुः ॥८७॥प्रोक्षणं स्वस्तिवाचश्च पुण्याहवचनान्यपि ।अभवन् देवतानां प्राबोधनं च समन्त्रकम् ॥८८॥स्नानं प्रपूजनं पत्रपुष्पाक्षतादिवस्तुभिः ।सर्वोपचारैः सुभगैर्धूपदीपादिभिस्तथा ॥८९॥आरार्त्रिकं च नैवेद्यं जलपानं तथा तदा ।ताम्बूलादिप्रदानं च महाऽऽहुतिप्रदानकम् ॥९०॥पूर्वतोऽप्यधिकं जातं हव्यदानं तदाऽनले ।चरोर्दानं पायसादिप्रदानं च फलार्पणम् ॥९१॥एवं यावत्प्रदेहिभ्य आहुतयः समर्पिताः ।तृप्युत्तरं च पितॄणां तर्पणं चाभवद् बहु ॥९२॥देवीनां मातृकाणां चेश्वरीणां तर्पणं तथा ।शक्तिनां वामिनीनां च श्राद्धं च तर्पणं ह्यभूत् ॥९३॥सृष्टित्रयं प्रतप्तं च परिहारं क्रतोस्ततः ।चकार श्रीहरिः पश्चाद् भोजनान्यभवँस्तदा ॥९४॥मध्याह्नोत्तरवेलायां सर्वे बुभुजिरे जनाः ।मिष्टान्नानि विचित्राणि सुधाऽमृतानि यानि च ॥९५॥दिव्यान् रसाँस्तथा दिव्यपीयूषाणि शुभानि च ।ब्रह्मरसान् धामरसान् सिद्धरसान् परोत्तमान् ॥९६॥पपुर्बुभुजिरे देवाः सृष्टित्रयनिवासिनः ।तृप्ता भोजनमासाद्य जलपानं ततः परम् ॥९७॥तक्रपानं प्रचक्रुश्च फलादनं च तत्परम् ।ताम्बूलग्रहणं कृत्वा विशश्रमुर्निवासके ॥९८॥ततः सायं बालकृष्णः सभायां वै समाययौ ।प्रजाभ्यो राधिके नैजं चोपदेशं ददौ हरिः ॥९९॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सप्तम्यां प्रातर्मखकार्याणि निर्वर्त्य श्रीहरिणा कृतं स्वस्य सर्वात्मकत्वाद्युपदेशनं भोजनं रात्रावुत्सवः, ततःप्रातरष्टम्यां मखकार्यविनिर्वर्तनं भोजनम चेत्यादिनिरूपणनामाऽष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥२२८॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP