-
SENT , p. p.
प्रेरितः -ता -तं, प्रेषितः -ता -तं, सम्प्रेषितः &c., अनुप्रेषित&c., प्रहितः -ता -तं, ईरितः &c., गमितः &c., नुन्नः -न्ना -न्नं, नुत्त-त्ता -त्तं. —
(Sent away, despatched) प्रस्थापितः -ता -तं, प्रयापित&c., सम्प्रेषितः &c., दूतः -ता -तं, प्रणुन्नः -न्ना -न्नं. —
(Sent for) आहूत-ता -तं;
‘having sent for,’ आनाय्य.
-
adj
Site Search
Input language: