संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः| ॥ अथ ज्वरे पथ्यानि ॥ योगरत्नाकरः अथ योगरत्नाकरस्यानुक्रमणिका । विषयसूची ॥ अथ योगरत्नाकरः ॥ ॥ अथ पादचतुष्टयम् ॥ ॥ अथ दूतपरीक्षा ॥ ॥ अथ दूतपरीक्षा ॥ ॥ अथ शकुनाः ॥ ॥ अथ रोगिणां अष्टस्थानानि लक्षयेत् ॥ ॥ अथ नाडीपरीक्षा ॥ ॥ अथ मूत्रपरीक्षा ॥ ॥ अथ दोषत्रयलक्षणानि ॥ ॥ अथ मलपरीक्षा ॥ ॥ अथ शब्दपरीक्षा ॥ ॥ अथ स्पर्शपरीक्षा ॥ ॥ अथ रूपपरीक्षा ॥ ॥ अथ दृक्परीक्षा ॥ ॥ अथास्यपरीक्षा ॥ ॥ अथ जिव्हापरीक्षा ॥ ॥ अथ कालज्ञानम् ॥ ॥ अथ देशाः ॥ ॥ अथ केषु मासेषु दोषत्रयप्रकोपः ॥ ॥ केषु ऋतुषु दोषोत्पत्तिः ॥ ॥ अथ वातादिप्रकोपः ॥ ॥ अथ दोषत्रयलक्षणानि ॥ ॥ अथ दोषत्रयशमनम् ॥ ॥ अथाहर्निशदोषत्रयप्रवर्तनम् ॥ ॥ अथ आमव्याधिलक्षणम् ॥ ॥ अथ तत्प्रतीकारः ॥ ॥ अथ वयोविचारः ॥ ॥ अथ प्रकृतिः ॥ ॥ अथारोगलक्षणम् ॥ ॥ अथ परिभाषा ॥ ॥ अथ कलिङ्गपरिभाषा ॥ ॥ अथ धान्यादिफलकन्दशाकगुणाः ॥ ॥ अथ तमाखुगुणाः ॥ ॥ अथ मांसगुणाः ॥ ॥ अथानूपजातिलक्षणं तद्रुणाश्च ॥ ॥ अथ जाङ्गलमांसगुणाः ॥ ॥ अथानूपमांसगुणाः ॥ ॥ अथ मत्स्यादिजलजन्तवः ॥ ॥ अथ शङ्खादिगुणाः ॥ ॥ अथ सिद्धान्नादिपाकगुणकथनम् ॥ ॥ अथ साराणि ॥ ॥ अथ यूषाः ॥ ॥ अथ सूपाः ॥ ॥ अथ पर्पटाः ॥ ॥ अथ मुद्गतण्डुलकृशरा ॥ ॥ अथ पायसम् ॥ ॥ अथ पोलिका ॥ ॥ अथाङ्गारिका ॥ ॥ अथ वटकाः ॥ ॥ अथ पिष्टभक्ष्यजनितगुणाः ॥ ॥ अथ पानकानि ॥ ॥ अथ रागखाण्डवः ॥ ॥ अथ रसाला शिखरिणी ॥ ॥ अथ भरित्थम् ॥ ॥ अथ पृथुकादयः ॥ ॥ अथ वेसवारः ॥ ॥ अथ आयुर्विचारमाह ॥ ॥ अथ स्वल्पायुषो लक्षणानि ॥ ॥ अथ नित्यप्रकारमाह ॥ ॥ अथ रसादीनां पाकलक्षणमाह ॥ ॥ अथ रात्रिचर्या ॥ ॥ अथ ऋतुचर्यामाह ॥ ॥ अथ वर्षासु हिताहितमाह ॥ ॥ अथ शरदि हिताहितमाह ॥ ॥ अथ हेमन्ते हिताहितमाह ॥ ॥ अथ शिशिरे हिताहितमाह ॥ ॥ अथ वसन्ते हिताहितमाह ॥ ॥ अथ ग्रीष्मे हिताहितमाह ॥ ॥ अथ जलगुणाः ॥ ॥ अथोष्णवारिगुणाः ॥ ॥ अथ ऋतुविशेषे जलक्काथनियमः ॥ ॥ अथ रात्रिसेवितोष्णोदकगुणाः ॥ ॥ अथ निषिद्धमुष्णोदकम् ॥ ॥ अथोष्णोदकप्रयोगः ॥ ॥ अथोष्णवारिमन्दाचरणम् ॥ ॥ अथ शृतशीतगुणाः ॥ ॥ अथोष्णजलविधिः ॥ ॥ अथ दुग्धगुणाः ॥ ॥ अथ तत्र वर्णभेदाः ॥ ॥ अथ माहिषम् ॥ ॥ अथाजम् ॥ ॥ अथाविकम् ॥ ॥ अथौष्ट्रम् ॥ ॥ अथैभम् ॥ ॥ अथाश्वम् ॥ ॥ अथ गार्दभम् ॥ ॥ अथ मानुषम् ॥ ॥ अथ धारोष्णगुणाः ॥ ॥ अथापक्कदुग्धगुणाः ॥ ॥ अथ क्वथितदुग्धगुणाः ॥ ॥ अथ क्षीरमित्राणि ॥ ॥ अथ क्षीरामित्राणि ॥ ॥ अथ सन्तानिकागुणाः ॥ ॥ अथ दधिगुणाः । ॥ अथ निःसारदुग्धदधिगुणाः ॥ ॥ अथ मन्ददधिगुणाः ॥ ॥ अथ सरगुणाः ॥ ॥ अथ तक्रगुणाः ॥ ॥ अथ क्वथिततक्रगुणाः ॥ ॥ अथ नवनीतम् ॥ ॥ अथ चिरन्तननवनीतगुणाः ॥ ॥ अथ घृतगुणाः ॥ ॥ अथ माहिषम् ॥ ॥ अथ आजम् ॥ ॥ अथाविकम् ॥ ॥ अथ नूतनघृतगुणाः ॥ ॥ अथ पुराणघृतम् ॥ ॥ अथ रोगविशेषे घृतनिषेधः ॥ ॥ अथ तैलगुणाः ॥ ॥ अथैरण्डतैलम् ॥ ॥ अथ सार्षपतैलम् ॥ ॥ अथ कुसुम्भतैलम् ॥ ॥ अथ राजिकातैलम् ॥ ॥ अथ क्षौमादितैलगुणाः ॥ ॥ अथ धान्यतैलम् ॥ ॥ अथ मधुगुणाः ॥ ॥ अथ विशिष्टगुणाः ॥ ॥ अथेक्षुगुणाः ॥ ॥ अथ फाणितम् ॥ ॥अथ गुडः ॥ ॥ अथ जीर्णगुडगुणाः ॥ ॥ अथ शर्करागुणाः ॥ ॥ अथ रायपुरी ॥ ॥ अथ मूत्राष्टकम् ॥ ॥ अथ त्रिफला ॥ ॥ अथ त्रिकटु ॥ ॥ अथ पञ्चकोलम् ॥ ॥ अथ षडूषणम् ॥ ॥ अथ चतुरूषणम् ॥ ॥ अथ चातुर्जातम् ॥ ॥ अथ दशमूलम् ॥ ॥ अथ मध्यमपञ्चमूलानि ॥ ॥ अथ पञ्चवल्कलानि ॥ ॥ अथ पञ्चभृङ्गगुणाः ॥ ॥ अथाम्लपञ्चकम् ॥ ॥ अथ पञ्चाङ्गानि ॥ ॥ अथ संतर्पणगुणाः ॥ ॥ अथ यक्षकर्दमगुणाः ॥ ॥ अथ केशरनामगुणाश्च ॥ ॥ अथ पञ्चसुगन्धिकगुणाः ॥ ॥ अथ षड्रसाः ॥ ॥ अथ मधुरत्रिकम् ॥ ॥ अथ समत्रिकम् ॥ ॥ अथ क्षारत्रयम् ॥ ॥ अथ क्षारपञ्चकम् ॥ ॥ अथ क्षाराष्टकम् ॥ ॥ अथ क्षारद्वयम् ॥ ॥ अथ लवणत्रयम् ॥ ॥ अथ लवणपञ्चकम् ॥ ॥ अथ लवणषट्कम् ॥ ॥ अथ चन्दनम् ॥ ॥ अथ गुडूचीसत्त्वगुणाः ॥ ॥ अथ स्वरसादयः ॥ ॥ अथ स्वरसकल्पना ॥ ॥ अथ पुटपाककल्पना ॥ ॥ अथ कल्कः ॥ ॥ अथ क्वाथः ॥ ॥ अथ हिमकल्पना ॥ ॥ अथ फाण्टकल्पना ॥ ॥ अथ चूर्णकल्पना ॥ ॥ अथ वटककल्पना ॥ ॥ अथावलेहः ॥ ॥ अथ स्नेहपाकविधिः ॥ ॥ अथ लाक्षारसविधिः ॥ ॥ अथासवारिष्टः ॥ ॥ अथ शिलाजतुकरणम् ॥ ॥अधुना धात्वादीनां लक्षणशोधनमारणगुणानाह ॥ ॥ अथ सप्तधातुवर्णाः ॥ ॥ अथ सर्वधातुसामान्यमारणम् ॥ ॥ अथ स्वर्णम् ॥ ॥ अथ शोधनम् ॥ ॥ अथ मारणम् ॥ ॥ अथ गुणाः ॥ ॥ अथ शुद्धस्वर्णदलगुणाः ॥ ॥ अथ रौप्यम् ॥ ॥ अथ शोधनम् ॥ ॥ अथ मारणम् ॥ ॥ अथ तद्गुणाः ॥ ॥ अथ ताम्रम् ॥ ॥ अथ शोधनम् ॥ ॥ अथ मारणम् ॥ ॥ अथान्यच्च त्रपुताम्रम् ॥ ॥ अथ सोमनाथताम्रम् ॥ ॥ अथ सामान्यताम्रगुणाः ॥ ॥ अथ रीतिकांस्ये ॥ ॥ अथ लोहम् ॥ ॥ अथ कान्तलक्षणम् ॥ ॥ अथ शोधनम् ॥ ॥ अथ मारणम् ॥ ॥ अथ निरुत्थानम् ॥ ॥ अथ गुणाः ॥ ॥ अथानुपानानि ॥ ॥ अथ मण्डूरकरणम् ॥ ॥ अथ वङ्गम् ॥ ॥ अथ नागम् ॥ ॥ अथाभ्रकम् ॥ ॥ अथ स्वर्णमाक्षिकम् ॥ ॥ अथ पारद: ॥ ॥ अथ गन्धक: ॥ ॥ अथ हिड्गुल: ॥ ॥ अथ रत्नानां शोधनमारणे ॥ ॥ अथ वैक्रन्तम् ॥ ॥ अथ शेषरत्नशोधनमारणानि ॥ ॥ अथ शिलाजतु ॥ ॥ अथ सिन्दूरम् ॥ ॥ अथ समुद्रफेन: ॥ ॥ अथैरण्डबीजशुद्धि: ॥ ॥ अथ शड्ख: ॥ ॥ अथ भूनागसत्वमयूरपक्षसत्वगुणा: ॥ ॥ अथ कर्पूरशुद्धि: ॥ ॥ अथ टड्कणशोधनम् ॥ ॥ अथ विषम् ॥ ॥ अथ गौरीपाषाणाभेद: ॥ ॥ अथाश्रसत्वपातनविधि: ॥ ॥ अथ क्षारकल्पना ॥ ॥ अथ वमनम् ॥ ॥ अथ विरेचनम् ॥ ॥ अथ रेचनम् ॥ ॥ अथ मेघनादरेचनरस: ॥ ॥ अथ नस्यम् ॥ ॥ अथ कर्णपूरणम् ॥ ॥ अथ रक्तस्त्रुति: ॥ ॥ अथ जृम्भालक्षणम् ॥ ॥ अथ हृल्लासलक्षणम् ॥ ॥ तत्र क्रमप्राप्तं प्रथमं ज्वरलक्षणम् ॥ ॥ अथ ज्वरनिदानम् ॥ ॥ अथ क्रमप्राप्तस्थ ज्वरस्य चिकित्सा ॥ ॥ अथौषधाद्यजीर्णेऽन्नं न ग्राह्यम् ॥ ॥ अथ ज्वरे पथ्यानि ॥ ॥ अथ पाचनम् ॥ ॥ अथाष्टाड्गावलेहिका ॥ ॥ अथ सन्धिकादीनां चिकित्सा ॥ ॥ शीताड्गसंनिपातोऽसाध्य: ॥ ॥ अथ विषमज्वर: ॥ ॥ अथ चूर्णानि ॥ ॥ अथ कुरण्टकादिनामा लेह: ॥ ॥ अथ घृतानि ॥ ॥ अथ तैलानि ॥ ॥ अथ पाका: ॥ ॥ अथ रसा: ॥ ॥ अथ सप्तधातुगतज्वराणां लक्षणम् ॥ ॥ अथातीसारनिदानम् ॥ ॥ अथ अवलेह: ॥ ॥ अथ अष्टकम् ॥ ॥ अथ रसा: ॥ ॥ अथ ग्रहणीनिदानम् ॥ ॥ अथातो ग्रहणीचिकित्सितं व्याख्यास्याम: ॥ ॥ अथ श्लेष्मग्रहणीचिकित्सा ॥ ॥ अथ चित्रकादिगुटिका ॥ ॥ अथ तक्रहरीतकी ॥ ॥ अथ कल्याणकावलेह: ॥ ॥ अथ चूर्णम् ॥ ॥ अथ बिल्वाद्यं घृतम् ॥ ॥ अथ द्राक्षासवः ॥ ॥ अथ रसा: ॥ ॥ अथार्शोरोगनिदानम् ॥ ॥ अथ त्रिदोषजसहजार्शसोर्लक्षणम् ॥ ॥ अथौपद्रवादसाध्यत्वमाह ॥ ॥ अथ तिलादिमोदक:॥ ॥ अथ काड्कायनगुटिका ॥ ॥ अथ बाहुशालगुड: ॥ ॥ अथार्शसि शर्करासव: ॥ ॥ अथ व्योषाद्यं चूर्णम् ॥ ॥ अथ भस्मकलक्षणमाह ॥ ॥ अथ विषूच्यादिचिकित्सा ॥ ॥ अथ भस्मकरोगनिदानचिकित्से ॥ ॥ अथ क्रिमिनिदानम् ॥ ॥ अथात: पाण्डुरोगनिदानम् ॥ ॥ अथ रक्तपित्तनिदानम् ॥ ॥ अथ राजयक्ष्मनिदानम् ॥ ॥ अथ क्षयरोगचिकित्सा ॥ ॥ अथ कासनिदानम् ॥ ॥ अथ कासचिकित्सा । ॥ अथातो हिक्कानिदानं व्याख्यास्याम: ॥ ॥ अथ श्वासचिकित्सां व्याख्यास्याम: ॥ ॥ अथ तमकस्यैव पित्तानुबन्धाज्ज्वरादियोगेन प्रतमकसंज्ञामाह ॥ ॥ अथ श्वासचिकित्सा ॥ ॥ अथ स्वरभेदनिदानं व्याख्यास्याम: ॥ ॥ अथातोऽरोचकनिदानं व्याख्यास्याम: ॥ ॥ अथातश्छर्दिनिदानं व्याख्यास्याम: ॥ ॥ अथ छर्दिचिकित्सां व्याख्यास्याम: ॥ ॥ अथ सैन्धवादियोग: ॥ ॥ अथ त्रिदोषच्छर्दि: ॥ ॥ अथ तृष्णानिदानं व्याख्यास्याम: ॥ ॥ अथ तृष्णाचिकित्सां व्याख्यास्याम: ॥ ॥ अथ मूर्च्छानिदानम् ॥ ॥ अथ पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानचिकित्से ॥ ॥ अथ दाहनिदानम् ॥ ॥ अथोन्मादनिदानं चिकित्सा च ॥ ॥ अथ भूतोन्मादनिदानमाह ॥ ॥ अथापस्मारनिदानमाह ॥ ॥ अथ वातरोगनिदानं व्याख्यास्याम: ॥ ॥ अथ श्रोत्रादिगतलक्षणमाह ॥ ॥ अथाक्षेपकादिरोगलक्षणान्याह ॥ ॥ अथानुक्तवातरोगसड्वहार्थमाह ॥ ॥ अथ तच्चिकित्सा ॥ ॥ अथ हिड्ग्वादिचूर्णम् ॥ ॥ अथ प्रत्याध्मानोरुस्तम्भयो: कल्कादि ॥ ॥ अथावशिष्टानां प्रतीकार: ॥ ॥ अथ सर्ववातरोगाणां सामान्यप्रतीकारानाह ॥ ॥ अथ गुग्गुलव: ॥ ॥ अथ तैलानि ॥ ॥ अथ पञ्चतिक्तघृतम् ॥ ॥ अथ वातरक्तनिदानम् ॥ ॥ अथ वातरक्तचिकित्सा ॥ ॥ अथोरुस्तम्भ्रनिदानमाह ॥ ॥ अथामवातनिदानप्रारम्भ: ॥ ॥ अथ शूलनिदानं व्याख्यास्याम: ॥ ॥ अथ परिणामशूलनिदानप्रारम्भ: ॥ ॥ अथातोदावर्तनिदानम् ॥ ॥ अथानाहनिदानम् ॥ ॥ अथातो हृद्रोगनिदानम् ॥ ॥ अथोरग्रहनिदानम् ॥ ॥ अथ मूत्राघातनिदानं व्याख्यास्याम: ॥ ॥ अथातो मेहनिदानम् ॥ ॥ अथ ग्रन्थान्तरे बहुमूत्रमेहनिदानम् ॥ ॥ अथोदरनिदानप्रारम्भ: ॥ ॥ अथ तच्चिकित्सा ॥ ॥ अथ सर्वोदरेषु सामान्यविधि: ॥ ॥ अथात: शोथनिदानं व्याख्यास्याम: ॥ ॥ अथ मुष्कान्त्रवृद्धिवर्ध्मरोगनिदानम् ॥ ॥ अथ गलगण्डगण्डमालापचीग्रन्थ्यर्बुदनिदानमाह ॥ ॥ अथ श्लीपदनिदानम् ॥ ॥ अथ विद्रधिनिदानम् ॥ ॥ अथातो विद्रधिचिकित्सां व्याख्यास्याम: ॥ ॥ अथ व्रणशोथनिदानम् ॥ ॥ अथ सद्योव्रणनिदानमाह ॥ ॥ अथाग्निदग्धव्रननिदानमाह ॥ ॥ अथ भग्नव्रणनिदानमाह ॥ ॥ अथ नाडीव्रणनिदानम् ॥ ॥ अथ भगन्दरनिदानम् ॥ ॥ अथोपदंशनिदानम् ॥ ॥ अथ शूकदोषनिदानम् ॥ ॥ अथ कुष्ठनिदानम् ॥ ॥ अथ शीतपित्तोदर्दकोठनिदानम् ॥ ॥ अथाम्लपित्तनिदानम् ॥ ॥ अथ विसर्पनिदानमाह ॥ ॥ अथ विस्फोटनिदानमाह ॥ ॥ अथ स्त्रायुकनिदानम् ॥ ॥ अथ मसूरिकानिदानमाह ॥ ॥ अथ क्षुद्ररोगनिदानमाह ॥ ॥ अथ मुखरोगाणां निदानान्याह ॥ ॥ अथ कर्णरोगाधिकार: ॥ ॥ अथ नासारोगाधिकार: ॥ ॥ अथ शिरोरोगनिदानम् ॥ ॥ अथ नेत्ररोगाणांधिकार: ॥ ॥ अथ स्त्रीरोगाधिकार: ॥ ॥ अथ योनिरोगाधिकार: ॥ ॥ अथ ज्वरे पथ्यानि ॥ ’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे. Tags : ayurvedyogaratnakarआयुर्वेदयोगरत्नाकर ॥ अथ ज्वरे पथ्यानि ॥ Translation - भाषांतर ॥ अथ ज्वरे पथ्यानि ॥तण्डुलीयकवास्तूकबालमूलकपर्पटान् । पटोलं तिक्तशाकं च गुडूचीपल्लवान्यपि ॥१॥कालशाकं निम्बपुष्पं मारीषं दार्विकादलम् । जीवन्ति चापि चाड्गेरी सुनिषण्णकमाविकै: ॥२॥पत्रशाकप्रियाणां तु ज्वरितानां प्रदापयेत् । मुद्गान्मसूरांश्चणकान्कुलित्थांश्च मकुष्ठान् ॥३॥यूषार्थ यूषसात्म्यानां ज्वरितानां प्रदापयेत् । लावान्कपिञ्जलानेणान्पॄषतान्सरभाञ्शशान् ॥४॥कालपुच्छान्कुरड्गांश्च तथैव मृगमात्रकान् । मांसार्थं मांससात्म्यनां ज्वरितानां न शस्यन्ते इति केचिद्यवस्थिता: ॥६॥वृन्ताकपीलुकर्कोटपटोलककटिल्लकम् । फलशाककृते देयं सर्वं नि:स्नेहमेव च ॥७॥वत्सरोषितधान्यस्य तण्डुलान्धो ज्वरे हितम् । रोटिकार्थं प्रदातव्यं द्विवर्षोषितमल्पश: ॥ गोधूमादि यदा सात्म्यन्यदप्यल्पमर्पयेत् ॥८॥इति सुश्रुतात् ॥॥ अथौषधग्रहणविचार: ॥तत्रोपविश्य विश्रान्त: प्रसन्नवदनेक्षण: । औषधं हेमरजतमृद्भाजनपरिष्ठितम् ॥१॥पिबेत्प्रसन्नवदन: पीत्वा पात्रमधो मुखम् । निक्षिप्य पात्रे सलिलं ताम्बूलाद्युपकप्लयेत् ॥२॥यमदूतपिशाचाद्या यक्षगन्धर्वराक्षसा: । ते घ्रन्त्यौषधवीर्याणि ततो गण्डूषवर्जनम् ॥३॥क्वाथस्य कल्कस्य रसस्य यामं मासत्रयं चाञ्जनचूर्णवीर्यम् । षण्मासकाख्यं गुडलेहवीर्यं संवत्सरं तैलघृतस्य वीर्यम् ॥४॥॥ अथ ज्वरे पाचनम् ॥यत्पचत्याममाहारं पचेदामं रसं च यत् । यदपक्वान्पचेद्दोषांस्तद्धि पाचनमुच्य ॥१॥न शोधयति यद्दोषान्समात्रोदीरयत्यपि । समीरकरोति संवृद्धांस्तत्संशमनमुच्यते ॥२॥तयो: संप्रदानकालं चाह । पाययेदातुरं सामं पाचनं सप्तमे दिने । शमनेनाथवा दृष्ट्वा निरामं समुपाचरेत् ॥३॥॥ अथ वातज्वरे ॥गुडूचीपिप्पलीमूलनागरै: पाचनं स्मृतम् । दद्याद्वातज्वरे तूर्णं लिड्गे सप्तमवासरे ॥१॥इति गुडूच्यादिपाचनम् । किराताब्दामृतोदीच्यबृहतीद्वयगोक्षुरै: । सस्थिराकलशीविश्वै: क्वाथो वातज्वरापह: ॥२॥इति किरातादि: । शालिपर्णी बला रास्त्रा गुडूचि सारिवा तथा । आसां क्वाथं पिबेत्कोष्णं तीव्रवातज्वरच्छिदम् ॥३॥इति शालिपर्ण्यादि: । काश्मरीसारिवाद्राक्षात्रायमाणामृतोद्भव: । कषाय: सगुड: पीतो वातज्वरविनाशन: ॥४॥इति काश्मर्यादि: । मरीचं रुचकं शुण्ठी किरातं च हरीतकी । पिप्पली कटुका चैव वातज्वरविनाशनम् ॥५॥इति मरीचादि: । त्रिफलाव्योषगुडयुक् शर्करात्रिवृतार्धकम् । मोदकं भक्षयित्वा तु पिबेच्चोष्णं जलं पुन: ॥ पार्श्वशूलेऽरुचौ कासे ज्वरेचानिलसंभवे ॥६॥इति त्रिफलाद्यो मोदक: ॥===॥ अथ पित्तज्वरे ॥कट्फलेन्द्रयवाम्बातिक्तामुस्तै: शृतं जलम् । पाचनं दशमेऽह्नि स्यात्तीव्रे पित्तज्वरे नृणाम् ॥१॥इति कट्फलादिपाचनम् । दुरालभापर्पटकप्रियड्गुभूनिम्बवासाकटुरोहिणीनाम् ॥ क्वाथं पिबेच्छर्करयावगाढं तृष्णास्त्रपित्तज्वरदाहयुक्त: ॥२॥ इति दुरालभादि: ॥द्राक्षाभयापर्पटकाब्द तिक्ताक्वाथं सशम्याकफलं विदध्यात् । प्रलापमूर्छाभ्रमदाहशोषतृषान्विते पित्तभवे ज्वरे च ॥३॥इति द्राक्षादि: ॥एक: पर्पटक: श्रेष्ठ: पित्तज्वरविनाशन: । किं पुनर्यदि युज्येत चन्दनोशीरधान्यकै: ॥४॥इति पर्पटादिवृन्दात् । औदुम्बरस्य निर्यास: सितया दाहनाशन: । छिन्नासार: सितायुक्त: पित्तज्वरनिषूदन: ॥५॥ द्राक्षा चैव गुडूची च मुस्ता पर्पटकं तथा । कटुका च समै: क्वाथ: पित्तज्वरविनाशन: ॥६॥चन्दनं च सगन्धं च वालकोशीरर्पपट: । मुस्ताशुण्ठीसमायुक्त: पित्तज्वरनिषूदन: ॥७॥अहो किमर्थं बहव: कषाया: पराशराद्यैर्मुनिभि: प्रदिष्टा: । पित्तज्वरधंसकृते न किं स्यात्क्वाथो गुडूच्यामलपर्पटानाम् ॥८॥जलजलजलवाहरेणुविश्वौषधशिशिरै: शिशिरीकृत: कषाय: । हर हर हरति ज्वरं प्रकृष्टं सवमि निदाघतृषं निपीयमान: ॥९॥असीतवारिणा सितासितायुता तु रोहिणी । विदाहतृड्श्र्त्रमान्वितं निहन्ति पित्तजज्वरम् ॥१०॥निम्बपल्लवसम्भूतरसफेनप्रलेपनात् । तृड्दाहमोहा: प्रशमं यान्ति पित्तसमुद्भवा: ॥११॥केसरं मातुलिड्गस्य मधुसैन्धवसंयुतम् । जिह्वातालुगलक्लोमशोषे मूर्धनि दापयेत् ॥१२॥॥ अथ कफज्वरे ॥बीजपूरशिफाषथ्यानागरग्रन्थिकै: । सक्षारं पाचनं श्लेष्मज्वरे द्वादशवासरे ॥१॥इति बीजपूरादिपाचनम् । भूनिम्बनिम्बपिप्पल्य: शटी शुण्ठी शतावरी । गुडूची बृहती चेति क्वाथो हन्यात्कफज्वरम् ॥२॥पटोलत्रिफलातिक्ताशटीवासाम्रुतोद्भव: । क्वाथो मधुयुत: पीतो हन्यात्कफकृतं ज्वरम् ॥३॥निदिग्धिकाछिन्नरुहोपकुल्याविश्वौषधै: साधितमम्बु पीतम् । हन्ति ज्वरश्वासबलासकासशूलग्रिमान्द्यं जठरानिलं च ॥४॥शृड्कीकणाकट्फलपौष्काराणां क्षौद्रान्वितानां विहितोऽवलेह: । श्वासेन कासेन युतं बलासज्वरं जयेदत्र न कापि शड्का ॥५॥इति चातुर्भद्रावलेहिका । भार्डीगुडूचीधनदारुसिंहीशुण्ठीकणापुष्करज: कषाय: । ज्वरं निहन्ति श्वसनं क्षिणोति क्षुधां करोति प्ररुचिं तनोति ॥१॥॥ अथ सर्वज्वरे ॥ आमलक्यभया कृष्णा चित्रकश्चेत्ययं गण: । सर्वज्वरभयातड्गभेदी दीपनपाचन: ॥१॥अमृतारिष्टकचन्दनपद्मकधान्योद्भव: क्वाथ: । ज्वरहृल्लासच्छर्दितृष्णादाहारुचिर्हुन्यात् ॥२॥छिन्नोद्भवाम्बुधरधन्वयवासविश्वैर्दु: स्पर्शपर्पटकमेघकिरातनिक्तै: । मुस्ताटरुषकमहौषधधन्वयासै: क्वाथं पिबेदनिलपित्तकफज्वरेषु ॥३॥धान्याचित्रकसिन्धूत्थयुक्तस्तक्रेण योऽन्वित: । मृष्टश्च हिड्गुतैलाभ्यां स मण्डोऽष्टगुण: स्मृत: ॥४॥दीपन: प्राणदो बस्तिशोधनो रक्तवर्धन: । ज्वरजित्सर्वदोषघ्नो मण्डोऽष्टगुण उच्यते ॥५॥ इत्यष्टगुणमण्ड: ॥॥ अथ वातपित्तज्वरे ॥छिन्नोद्भवापर्पटवारिवाहभूनिम्बशुण्ठीजनित: कषाय: । समीरपित्तज्वरजर्जराणां करोति भद्रं खलु पञ्चभद्र: ॥१॥पञ्चमूल्यमृतामुस्ताविश्वाभूनिम्बसाधित: । कषाय: शमयत्याशु वातपित्तभवज्वरम् ॥२॥त्रिफलाकाश्मरीरास्त्राराजवृक्षाटरुषकै: । शृतमम्बु हरेत्तूर्णं वातपित्तोद्भवं ज्वरम् ॥३॥इति वृन्दात् ।॥ अथ वातश्लेष्मज्वरे ॥सिंहीयवानीछिन्नानां क्वाथश्चपलया युत: कफवातजरश्वासशूलपीनसकासजितु ॥२॥क्षुद्रामृतानागरपुष्कराह्वै: कृत: कषाय: । कफमारुत्तोत्तरे । सश्वासकासारुचिपार्श्वशूले ज्वरे त्रिदोषप्रभवेऽपि शस्यते ॥२॥आरग्वधकणामूलमुस्तातिक्ताभयाकृत: । क्वाथ: शमयति क्षिप्रं ज्वरं वातकफोद्भवम् ॥३॥मुस्ता पर्पटकं शुण्ठी गुडूची सदुरालभा । कफवातारुचिच्छार्दिदाहशोषज्वरापहा: ॥३॥भूनिम्बमुस्ताकटुकीगुडूचीदुरालभापर्पटनागराख्यै: । क्वाथोऽनिलश्लेष्महरो वदन्ति सूर्योयथा नाशयतेऽन्धकारम् ॥४॥॥ अथ पित्तश्लेष्मज्वरे ॥अमृतारिष्टकटुकामुस्तेन्द्रयवनागरै: । पटोलचन्दनाभ्यां च पिप्पलीचूर्णयुक् स्मृतम् ॥१॥अमृताष्टकमेतच्च पित्तश्लेष्मज्वरापहम् । छर्द्यरोचकहृल्लासदाहतृष्णानिवारणम् ॥२॥इत्यमृताष्टकम् । पटोलं चन्दनं मूर्वा पाठा तिक्तामृता कणा । पित्तश्लेष्मज्वरच्छर्दिदाहकण्डूविषापहा: ॥३॥इति पटोलादि: । पटोलं पिचुमन्दं च त्रिफला मधुकं बला । साधितोऽयं कषाय: स्यात्पित्तश्लेष्मभवे ज्वरे ॥४॥तिक्तोशीरबलाधान्यपर्पटाम्भोधरै: कृत: । क्वाथ: पुन: समायातं ज्वरं शीघ्रं निवारयेत् ॥५॥इति तिक्तादि: । कण्टकार्यमृताभार्डीनागरेन्द्रयवासकम् । भूनिम्बं चन्दनं मुस्ता पटोलं कटुरोहिणी ॥६॥कषायं पाययेदेतं पित्तश्लेष्मज्वरापहम् । दाहतृष्णारुचीहिक्वाकासहृत्पार्श्वशूलहत् ॥७॥लोहितचन्दनपद्मकधान्यच्छिन्नरुहापिचुमन्द कषाय: । पित्तकफज्वरदाहपिपासावान्तिविनाशहुताशकर: स्यात् ॥८॥लाजैर्वा तण्डुलैर्भृष्टैर्लाजामण्ड: प्रकीर्तित: । श्लेष्मपित्तहरो ग्राही पिपासाज्वरजिन्मत: ॥९॥इति लाजामण्ड: । जरिकं कारवेल्लाम्बु शीतपूर्वज्वरे हितम् ॥१०॥॥ अथ सन्निपाते ॥संनिपातज्वरे पूर्वं कुर्यादामकफापहम् । पश्चाच्छ्लेष्मणि संक्षिणे शमयेपित्तत्पित्तमारुतौ ॥१॥लड्घनं वालुकास्वेदो नस्यं निष्ठीवनं तथा । अवलेहोऽञ्जनं चैव प्राकप्रयोज्यं त्रिदोषजे ॥२॥त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा । लड्घनं संनिपातेषु कुर्यादारोग्यदर्शनात् ॥३॥दोषाणामेव सा शक्तिर्लड्घने या सहिष्णुता । कश्चिद्दोषविमुक्तो न लड्घनं सहते नर: ॥४॥रसस्थे रससंशुद्धी रक्तस्थे रक्तमोक्षणम् । मांसस्थे रेचनं शस्तं मेद:स्थे चासहिष्णुता ॥५॥रेचनं वमनं स्वेदश्चास्थिस्थे स्वेदमर्दनम् । मज्जाशुक्रशयं दृष्ट्वा तमसाध्यं ज्वरं वदेत् ॥६॥क्रियायास्तुगुणालाभे क्रियामन्यां प्रयोजयेत् । पूर्वस्यां शान्तवेगायां न क्रियासंकरो हित: ॥७॥तप्तायोलाञ्छनं पञ्चताल्वादिषु त्रिदोषजे । रुद्राभिषेकभूदेवभोजनग्रहजाप्यत: ॥ मन्त्ररक्षादिभि: कार्या सन्निपातप्रतिक्रिया ॥८॥ N/A References : N/A Last Updated : December 17, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP