संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ गन्धक: ॥

॥ अथ गन्धक: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


चतुर्धा गन्धक: प्रोक्तो रक्त: पीत: सितऽसित: । रक्तो हेमक्रियायुक्त: पीतश्चैव रसायने ॥ व्रणादिलेपने श्वेत: श्रेष्ठ: कृष्ण: सुदुर्लभ: ॥१॥
सदुग्धभाण्डस्य पटस्थितोऽयं शुद्धो भवेत्कूर्मपुटेन गन्ध: । आभ्यां कृता कज्जलिकानुपानै: सर्वामयघ्नी रसगन्धकाभ्याम्‍ ॥२॥
इति गन्धकशोधनम्‍ । गन्धक: कटुकस्तिक्तो वीर्योष्णस्तुवर: सर: । पित्तल: कटुक: पाके कण्डूविसर्पजन्तुजित्‍ ॥१॥
हन्ति कुष्ठक्षयप्लीहकफवातान्‍ रसायनम्‍ । अशोधितो गन्ध एष कुष्ठसन्तापकारक: । शुक्रौज:क्षयमाबल्यं करोति च रुचिप्रणत्‍ ॥२॥
इति गन्धक: ॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP