संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पाका: ॥

॥ अथ पाका: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


अथ सेवन्तीपाक: ।
श्वेतपुष्पसहस्त्राणि घृतप्रस्थे विपाचयेत्‍ । घृतपक्के कृते तस्मिन्निक्षिपेदेतदौषधम्‍ ॥१॥
सितोपला चतुर्भागा चातुर्जातं पलं पलम्‍ । मृद्वीकाषट्‍पलं चैव क्षिपेन्मधुपलाष्टकम्‍ ॥२॥
धारासत्वं चार्धपलं सर्वमेकत्र कारयेत्‍ । कर्षप्रमाणं  तत्सेव्यं सततं च गदातुरै: ॥३॥
जीर्णज्वरे क्षये कासे चाग्निमान्द्ये प्रमेहके । प्रदरं रक्तजान्रोगोन्कुष्ठर्शांसि विनाशयेत्‍ ॥ नेत्ररोगान्‍ सुदु:साध्यांस्तथा सर्वान्मुखोस्थितान्‍ ॥४॥ इति सेवन्तीपुष्पपाक: ॥
अथ पिप्पलीपाक: पिप्पलीप्रस्थमादाय क्षीरेणैवानुपेषयेत्‍ । अर्धाढकं घृतं गव्यं शुद्धं खण्डाढकं तथा ॥१॥
पचेन्मृद्वग्निना तावद्यावत्पाकमुपागतम्‍ । शीतीभूते क्षिपेत्तस्मिंश्चातुर्जातं पलत्रयम्‍ ॥२॥
योजनेन्मात्रया युक्तं दोषधात्वग्निसाम्यत: । बल्यं वृष्यं तथा हृघं तेजोवृद्धिकरं तथा ॥३॥
जीर्णज्वरे क्षतक्षीणश्रान्तं चैव बृंहयेत्‍ । छर्दिस्तृष्णारुचिश्वासशोषहिक्का: स कामलाम्‍ ॥४॥
हृद्रोगं पाण्डुरोगं च कण्ठरोगं त्रिदोषजम्‍ । वातरक्तं प्रतिश्यायमामवातं विनाशयेत्‍ ॥ संवत्सरप्रयोगेण बलिपलितवर्जित: ॥५॥
इति पिप्पलीपाक: ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP