संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रौप्यम्‌ ॥

॥ अथ रौप्यम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


गुरु स्निग्धं मृदु श्वेतं दाहे छेदे च यत्क्षमम्‌ ।
वर्णाग्र्यं चन्द्रवत्स्वच्छं तारमत्र गुणान्वितम्‌ ॥१॥
कृत्रिमं कठिनं रूक्षं रक्तपीतदलं लघु ।
दाहे छेदे च यन्नष्टं रूप्ये दोषा दश स्मृताः ॥२॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP