संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मण्डूरकरणम्‌ ॥

॥ अथ मण्डूरकरणम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


शताब्दमुत्तमं किट्टं मध्यं चाशीतिवार्षिकम्‌ ।
अधमं षष्ठिवर्षीयं ततो हीनं विषोपमम्‌ ॥१॥
अक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः ।
सेचयेदक्षपात्रान्तः सप्तवारं पुनः पुनः ॥२॥
चूर्णयित्वा ततः क्काथैर्दिगुणैस्त्रिफलोद्भवैः ।
आलोड्य भर्जयेद्वह्नौ मण्डुरं जायत वरम्‌ ॥३॥
मण्डुर शिशिरं रुच्यं पाण्डुश्वयथुशोषज्जित्‌ ।
हलीमकं कामलां च प्लीहानं कुम्भकामलाम्‌ ॥४॥
इति मण्डुरम्‌ ॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP