संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ जीर्णगुडगुणाः ॥

॥ अथ जीर्णगुडगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


पित्तघ्नः पवनापहो रुचिकरो हृद्यस्त्रिदोषार्तिनुत्‌ संयोगेन विशेषतो ज्वरहरः संतापशान्तिप्रदः ।
विण्मूत्रामयनाशनोऽग्निजननः पाण्डुप्रमेहापहः स्निग्धः स्वादुरसो लघुः श्रमहरः पथ्यः पुराणो गुडः ॥१॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP