संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ षड्रसाः ॥

॥ अथ षड्रसाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


कटुस्तिक्तः कषायश्च लवणोऽम्लस्तु पञ्चमः ।
मधुरेण समायुक्ताः कथिताः षड्रसा अमी ॥१॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP