संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ ताम्रम्‌ ॥

॥ अथ ताम्रम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


न विषं विषमित्याहुस्ताम्रं तु विषमुच्यते ।
एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः ॥१॥
भ्रमो मूर्छा विदाहश्च स्वेद्क्लेदनवान्तयः ।
अरुचिश्चित्तसंताप एते दोषा विषोपमाः ।
तस्मात्संशोधयेताम्रं तद्दोपविनिवृत्तये ॥२॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP