संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ क्षीरमित्राणि ॥

॥ अथ क्षीरमित्राणि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


सहकारफलं चैव गोस्तनी माक्षिकं घृतम्‌ ।
नवनीत्तं शृङ्गवेरं पिप्पली मरिचानि च ॥१॥
सितापृथुकसिन्धूत्थं पटोलं नागराभयाः ।
क्षीरेण सह शस्यन्ते वर्गेषु मधुरादिषु ॥२॥
आम्लेष्वामलकं पथ्यं शर्करा मधुरेषु च ।
पटोलः शाकवर्गेषु कटुकेष्वार्द्रकं भवेत्‌ ।
कषायेषु यवाश्चैव लवणेषु च सैन्धवम्‌ ॥३॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP