संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पादचतुष्टयम्‌ ॥

॥ अथ पादचतुष्टयम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


भिषक्‌ द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्‌ । चिकित्सितस्य निर्दिष्टं प्रत्येक तच्चतुर्गुणम्‌ ॥१॥
दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक्‌ । बहुकल्पं बहुगुणं संपन्नं योग्यमौषधम्‌ ॥२॥
अनुरक्तः शुचिर्दक्षो बुद्धिमान्परिचारकः । आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्ववानपि ॥३॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP