संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पर्पटाः ॥

॥ अथ पर्पटाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


पटुजीरकबाल्हीकस्वर्जिकामरिचान्विताः ।
अरोचकजिगीषूणां पर्पटाः पुरतो भटाः ॥१॥
माषजाः पर्पटा बल्या रोचनाः पाचनाः सराः ।
गुरवो रक्तपित्ताग्निकफदा बहुवर्चसः ॥२॥
मुद्गजाः पर्पटाः पथ्या ज्वराक्षिश्रवणामये ।
अरोचकच्छिदः स्निग्धा लघवो दोषनाशनाः ॥३॥
इति पर्पटाः ।

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP