संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथैरण्डतैलम्‌ ॥

॥ अथैरण्डतैलम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


तैलमेरण्डजं बल्यं गुरूष्णं मधुरं सरम्‌ ।
तिक्तोष्णं पित्तलं विस्त्रं रक्तैरण्डोद्भवं भृशम्‌ ॥१॥
एरण्डतैलं कृमिनाशनं च सार्वत्र शूलघ्नमरुत्प्रणाशम्‌ ।
कूष्ठापहं चापि रसायनं च पित्तप्रकोपानिलशोधनं च ॥२॥
वर्ध्मगुल्मानिलकफानुदरं विषमज्वररम्‌ ।
वातशूलगजेन्द्राणामेरण्डस्नेहकेसरी ॥३॥
इत्येरण्डतैलम्‌ ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP