संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ वेसवारः ॥

॥ अथ वेसवारः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


शुण्ठीमरीचपिप्पल्यो धान्यकाजाजिदाडिमम्‌ ।
पिप्पलीमूलसंयुक्तं वेसवार इति स्मृतः ॥१॥
वेसवारो गुरुः स्निग्धो बल्यो वातरुजापहः ।
पुष्टिदः सर्वधातूनां विशेषान्मलनाशनः ॥२॥
इति सिद्धान्नादिपाकगुणकथनम्‌ ॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP