संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथैरण्डबीजशुद्धि: ॥

॥ अथैरण्डबीजशुद्धि: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथैरण्डबीजशुद्धि: ॥
गन्धर्वाहस्तबीजानि नारिकेलोदकेन च । याममात्राद्भवेच्छुद्धिर्दन्तीबीजं पचेद्यथा ॥

॥ अथ मरिचशुद्धि: ॥
मरीचं चाम्लतक्रेण भावितं घटिकात्रयम्‍  । मरीचं निस्तुषं कृत्वा शुद्धं भवति निश्चितम्‍ ॥१॥

॥ अथ पिप्पलीशुद्धि: ॥
वैदेही चित्रकरसैरातपे तु भवेत्पुटे । सम्यक्‍ शुद्धा भवत्पत्र रसयोगेषु योजयेत्‍ ॥१॥ इति पिप्पलीशुद्धि: ।

॥ अथ हिड्गुशुद्धि: ॥
पद्मपत्ररसे याममातपे भावितं विदु: । रामठं शुद्धिमाप्नोति रसयोगिषु योजयेत्‍ ॥१॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP